"पोर्टलण्ड्" इत्यस्य संस्करणे भेदः

(लघु) Changing I-205 to ऐ-२०५ - Minor edit
(लघु) Changed कोलम्ब्या to कोलम्बिया - Minor Edit
पङ्क्तिः ३३:
}}
 
'''पोर्टलण्ड्''' ({{lang-en|Portland}}) [[ओरेगन्]] राज्यस्य महिष्ठं नगरं भवति, यत्र [[विलामेट्]] , [[कोलम्ब्याकोलम्बिया]] इत्येतयोः नद्योः संगमं वर्तते । २०१३ वर्षे एतस्य नगरस्य जनसंख्या ६०९,४५६ इति गणिता , यस्मात् कारणात् इदं नगरं राष्ट्रस्य वासिततम नगरेषु नवविंशतितमम् इति नियोजितम् ।
 
प्रकृष्टायै भूमियोजनायै, लोकयानजालकाय, लघुरेलयानप्रक्षापनाय च पोर्टलण्ड् विश्रुतम् । अतः पर्यावरण-चेतना इत्यस्य क्षेत्रे विश्वराष्ट्रेषु पोर्टलण्ड् [[नगरम्|नगरस्य]] प्रधानम् स्थानं वर्तते ।
पङ्क्तिः ४२:
[[File:Portland Oregon in 1890.jpg|thumb|left|१८९० इत्येतस्मिन् वर्षे पोर्टलण्ड् नगरम् ]]
 
नैकेभ्यः शताब्देभ्यः एषः प्रदेशः देशिक-अमेरिका गोत्र जनानां अधिवासः आसीत् । तेषु केचन [[कोलम्ब्याकोलम्बिया]] नद्याः परिसरे , केचन वपाटो द्वीपे वसन्ति स्म । समीपस्था टुवालटिन् समभूमिः तेषां आखेटभूमिः भवति स्म ।
 
१८४३ इत्येतस्मिन् वर्षे [[श्री विल्यम् ओवर्टन्]] इत्येषः [[श्री असा लव्जोय्]] इत्येतस्य धनसाहाय्येन एतां भूमिं क्रीतवान् । अनन्तरं सः भूमिं विभज्य अर्धः भागः [[श्री फ़्रान्सिस् पेट्टिग्रोव]] इत्येतस्मै विक्रीतवान् । फ़्रान्सिस् [[बास्टन्]] नगरात् आसीत् , लव्जोय् तु [[मेन्]] राज्यस्य पोर्टलण्ड् नगरात् आसीत् । नूतनायै भूम्यै उभौ स्वस्य-स्वस्य नगरस्य नाम दातुम् इष्टवन्तौ । विवादनिवारणाय तौ नाणकमेकं त्रिवारं क्षिप्तवन्तौ , यत्र लव्जोय् महोदयः द्विवारं जयं प्राप्तवान् । ततः प्रदेशस्य नाम पोर्टलण्ड् इति घोषितम् ।
पङ्क्तिः ५१:
[[File:Mt. St. Helens, Mt Rainier, Seen from Mount Calvary Cemetery (Portland, Oregon).jpg|thumb|रेय्न्यर् पर्वतः (वामभागे) आडम्स् पर्वतः च (दक्षिणतः) ]]
 
पोर्टलण्ड् नगरम् [[ओरेगन्]] राज्यस्य उत्तर-पश्चिम कोणे , पसिफ़िक् समुद्रात 70 क्रोशकाणां दूरे निविष्टम् । कोलम्ब्याकोलम्बिया नदी [[ओरेगन्]] , [[वाशिङ्टन्]] इत्येतस्योः राज्ययोः स्वाभाविका सीमा इव प्रवहति । विलामेट् नदी नगरस्य मध्ये आस्रवति अनन्तरं कोलम्ब्याकोलम्बिया नद्या सह योजयति । [[टुवालटिन् गिरिः|टुवालटिन् गिरयः]] नगरस्य पश्चिम दिशि तिष्ठन्ति । [[कास्केड् पार्वतिकम् ]] एतेषां गिरीणां पूर्व दिशि तिष्ठति । मेघरहितदिनेषु [[हूड् पर्वतः]] , [[हेलेन्स् पर्वतः]] , [[आडम्स् पर्वतः]], कदाचित् [[रेय्न्यर् पर्वतः]] अपि दिग्मण्डले दृश्यते ।
 
{{multiple image
"https://sa.wikipedia.org/wiki/पोर्टलण्ड्" इत्यस्माद् प्रतिप्राप्तम्