"दीपावलिः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
No edit summary
पङ्क्तिः १:
{{Infobox holiday
|holiday_name = Diwali
|observedby = [[Hindu]]s, [[Jain]]s, [[Sikh]]s
|image = The Rangoli of Lights.jpg
|caption = [[Rangoli]] decorations, made using coloured powder, are popular during Diwali
|nickname = Deepavali, Diwali, Thee Vazhi, Festival of Lights
|longtype = Religious
|begins = [[Dhanteras]], 2 days before Diwali
|ends = [[Bhau-beej|Bhai Dooj]], 2 days after Diwali
|date = Decided by the Hindu [[Lunisolar calendar]]
|celebrations = [[Diya (light)|Diya]] and Lighting, Home decoration, Shopping, Fireworks, [[Puja (Hinduism)|Puja]] (Prayers), Gifts, Feast and Sweets
|type = Hindu
|date2014 = 23 October (Thursday)<ref>[http://india.gov.in/calendar/2014-10 Holiday Calendar] Government of India</ref>
|date2015 = 11 November (Wednesday)
|date2016 = 30 October (Sunday)
|date2017 = 19 October (Thursday)
|date2018 = 7 November (Wednesday)
|date2019 = 28 October (Sunday)
|date2020 = 15 November (Saturday)
|date2021 = 4 November (Thursday)
|date2022 = 25 October (Tuesday)
|date2023 = 29 November (Sunday)
|date2024 = 30 November (Monday)
|relatedto = [[Kali Puja]], [[Diwali (Jainism)]], [[Bandi Chhor Divas]]
}}
 
[[File:Diwali lamp.jpg|right|thumb|'''तमसो मा ज्योतिर्गमय''']]
दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । [[कार्त्तिकमासः|कार्त्तिकमासस्य]] कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, [[समुद्रः|समुद्रतीरे]] एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: [[आकाशदीपः|आकाशदीप:]] प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।[[File:The Rangoli of Lights.jpg|thumb|'''दीपावली - रङ्गवल्ली''']]
 
इदं कथ्यते यत् अस्मिन् दिवसे रावणं हत्वा रामः सीतया लक्ष्मणेन च सह अयोध्यां प्रत्यागच्छत् । तदा अयोध्यायाः जनाः अतीव प्रसन्नाः अभवन् । अतः ते स्वानि गृहाणि दीपानां मालाभिः आलोकयन् । ततः प्रभृति प्रतिवर्षम् तस्मिन् एव दिवसे एषः उत्सवः भवति ।
Line ७४ ⟶ १००:
 
[[रामायणम्|रामायणे]] [[मेघनादः|मेघनाद:]] (इन्द्रजित्) यथा शान्त: तद्वत् एतत् पर्वावसरे मेघ: शान्त: जात: भवति । रामायणे दशमुख[[रावणः|रावण:]] यथा दग्ध: भवति तथा अस्मिन् पर्वणि दशामुखं (वर्त्तिका) दहति । रामायणे [[रामः|राम:]] यथा रमते तद्वत् अस्मिन् पर्वणि सर्वे जना: रमन्ते । एवं रामायणमिव रमणीयं दीपावलीपर्व अस्माकं पापानि नाशयतु इति वदति अयं श्लोकः ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://kids.nationalgeographic.com/kids/stories/peopleplaces/diwali/ Diwali] National Geographic Kids
* [http://orissa.gov.in/e-magazine/Orissareview/2013/nov/engpdf/19-20.pdf Diwali in Odisha] Government of Odisha, Odisha Review Magazine
* [http://mea.gov.in/articles-in-foreign-media.htm?dtl/22417/Diwali+does+not+end+when+the+lights+go+out Diwali] Ministry of External Affairs, Government of India
* [http://hinducouncil.com.au/deepavali/deepavali-2012/ Deepavali in Australia] Hindu Council of Australia
* [http://diwalifest.ca/about-us/ Diwali in Canada] Diwalifest - Diwali Celebration Society, Canada
* [http://www.leicester.gov.uk/your-council-services/lc/events/major-events/diwali2012/ Diwali in United Kingdom] Leicester City Council, The largest celebration of Diwali in UK
* [http://www.yokohamajapan.com/things-to-do/events/diwali/ Diwali in Yokohama] The largest Indian festival in Japan observed every year, hosted by City of Yokohama (in [http://www.diwaliyokohama.org/ Japanese])
* [http://www.yoursingapore.com/content/traveller/en/browse/whats-on/festivals-and-events/deepavali.html Deepavali] Public Holiday and Local Celebrations, Singapore
* [http://thomas.loc.gov/cgi-bin/query/z?r113:H29OC3-0012:/ US Congressional Record to mark Diwali] Congressman [[Mike Honda]], 17th District, US Congress (2013)
* [http://chicago.baps.org/events/tours-2/ Diwali Mahotsav in Chicago] BAPS Temple, Chicago, United States
* [http://www.deepavali.net/ Deepavali 2014] Deepavali Festival Worldwide
 
{{भारतीयपर्वाणि}}
 
[[वर्गः:हिन्दु-उत्सवाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/दीपावलिः" इत्यस्माद् प्रतिप्राप्तम्