"दूरवाणी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Alt Telefon.jpg|thumb|A [[rotary dial]] telephone, c.1940s]]
दूरवाणी एका आधुनिकी सम्पर्कसाधना अस्ति। प्रदेशात् प्रदेशान्तरे वर्तमानं यं कमपि अपेक्षितसमये अनेन साधनेन संपर्कं कर्तुं शक्नुमः। पूर्वम् एतेन विना अपि जनाः जीवनं यापयन्ति स्म। परं अद्य एतेन विना मानवस्य जीवनम् उहितुम् अपि दुष्करं विद्यते।
 
== उगमः ==
दूरवाण्याः अविष्कर्तृणां विषये बह्वयः विप्रतिपत्तयः सन्ति। तथापि [[अलेक्सान्डर् ग्रहाम्बेल्]] (Alexander Graham Bell)
 
==बाह्यसम्पर्कतन्तुः==
* [http://galbithink.org/telcos/early-telephone-data.htm Early U.S. Telephone Industry Data]
* [http://www.1911encyclopedia.org/Telephone 1911 Britannica "Telephone" article]{{dead link|date=April 2014}}
* [http://www.sparkmuseum.com/TELEPHONE.HTM Virtual museum of early telephones]
* [http://www.theengineer.co.uk/Articles/294346/July+1877+The+Telephone.htm The Telephone, 1877]
* [http://en.citizendium.org/wiki/Telephone Telephone] Citizendium
 
[[वर्गः:दूरवाणी]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
"https://sa.wikipedia.org/wiki/दूरवाणी" इत्यस्माद् प्रतिप्राप्तम्