"नालन्दाविश्वविद्यालयः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox ancient site
'''नालन्दा''' अद्यतनबिहारे स्थित: पुरातनविश्वविद्यालय: अस्ति। एतत् स्थानम् ४२७ तमवर्षादारभ्य ११९७तमवर्षं यावत् प्रमुखबौद्धपीठम् आसीत्। चीनपारसिकयवनदेशेभ्यः छात्राः पठितुम् आगच्छन्ति स्म। ११९७ तमे वर्षे भक्तियार् खिल्जी एतत् अनाशयत्।[[Image:Nalanda-sariputta.jpg|thumb|right|555px|नालन्दाविश्वविद्यालयः]]
|name = Nalanda
|native_name = नालंदा
|Sanskrit_Transliteration = {{IAST|Nālandā}}
|alternate_name =
|image = Nalanda University India ruins.jpg
|imagealttext =
|caption = Ruins of Nalanda
|map_type = India
|map_alt =
|latd = 25
|latm = 08
|lats = 12
|latNS = N
|longd = 85
|longm = 26
|longs = 38
|longEW = E
|coordinates_display = title, inline
|location = [[Bihar]], [[India]]
|region =
|type = Centre of learning
|part_of =
|length =
|width =
|area =
|height =
|builder =
|material =
|built = 5th century CE
|abandoned = 13th century CE
|epochs =
|cultures =
|dependency_of =
|occupants =
|event = Ransacked by [[Bakhtiyar Khilji]] in {{Circa|1197 CE}}
|excavations = 1915–1937, 1974–1982<ref name="asi1">{{cite web | url=http://asi.nic.in/asi_monu_tktd_bihar_nalanda.asp | title=Nalanda | publisher=Archaeological Survey of India | accessdate=18 September 2014}}</ref>
|archaeologists =
|condition =
|ownership =
|management =
|public_access =
|website = [http://asi.nic.in/asi_monu_tktd_bihar_nalanda.asp Nalanda (ASI)]
|notes =
| designation1 =
| designation1_offname =
| designation1_date =
| designation1_number =
| designation1_criteria =
| designation1_type =
| designation1_free1name = [[Archaeological Survey of India|ASI]] No.
| designation1_free1value = N-BR-43<ref>{{cite web | url=http://asi.nic.in/asi_monu_alphalist_bihar.asp | title=Alphabetical List of Monuments - Bihar | publisher=Archaeological Survey of India | accessdate=17 September 2014}}</ref>
| designation1_free2name =
| designation1_free2value =
}}
'''नालन्दा''' अद्यतनबिहारे स्थित: पुरातनविश्वविद्यालय: अस्ति। एतत् स्थानम् ४२७ तमवर्षादारभ्य ११९७तमवर्षं यावत् प्रमुखबौद्धपीठम् आसीत्। चीनपारसिकयवनदेशेभ्यः छात्राः पठितुम् आगच्छन्ति स्म। ११९७ तमे वर्षे भक्तियार् खिल्जी एतत् अनाशयत्।[[Image:Nalanda-sariputta.jpg|thumb|right|555px|नालन्दाविश्वविद्यालयः]]
 
==संस्थापनम्==
नालन्दाविश्वविद्यालयः ४२७ तमे वर्षे [[कुमारगुप्तःI|कुमारगुप्तेन]] स्थापित:। गुप्तसाम्राज्यस्य राजा कुमारगुप्तेन स्थापितः नलन्दाविश्वविद्यालयः वर्धनसाम्राज्यस्य राजा श्रीहर्षस्य काले अत्यन्तः प्रसिध्दः अभवत् ।
Line १२ ⟶ ६८:
==अन्तम्==
११९३ तमे वर्षे भक्तियार् खिल्जीनामक: कश्चित् ऐस्लामिकतुरुष्कः इमम् विश्वविद्यालयम् अनाशयत्। अनेके श्रमणाः हताः, ग्रन्थाः च दग्धाः अभवन्।
 
==बाह्यसम्पर्कतन्तुः==
*[http://whc.unesco.org/en/tentativelists/5407/ World Heritage ]
*[http://www.newsweek.com/id/117812 An Ancient Glory Rises]
*[http://www.asiasocietymuseum.com/buddhist_trade/himalaya_tibet.html Manuscript originally from Nalanda]
*[http://nalanda.bih.nic.in Nalanda District Official website]
*[http://www.indiamonuments.org/Bihar/Upload%20Bihar%2004/Bihar%2004.htm Photographs of Nalanda]
 
[[वर्गः:बिहारराज्यम्]]
[[वर्गः:संस्कृतविश्वविद्यालयाः]]
[[वर्गः:बिहारराज्यस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/नालन्दाविश्वविद्यालयः" इत्यस्माद् प्रतिप्राप्तम्