"राज्यसभा" इत्यस्य संस्करणे भेदः

'''राज्यसभा''' ({{lang-en|Council of States}}, {{lang-hi|प्रजातन्त्र, लोकतन... नवीनं पृष्ठं निर्मितमस्ति
Added {{merge to}} tag to article
पङ्क्तिः १:
{{merge to|राज्‍यसभा|date=अक्तूबर २०१४}}
'''राज्यसभा''' ({{lang-en|Council of States}}, {{lang-hi|प्रजातन्त्र, लोकतन्त्र}}) [[भारत]]गणराज्यस्य [[संसद्|संसदः]] उच्चसदनत्वेन परिगण्यते । [[भारत]]गणराज्यस्य राज्यानां विधानपरिषदः, विधासभायाः च सदस्यानां मतदानेन एतस्य सदनस्य प्रतिनिधीनां चयनं भवति । [[भारतीयसंविधाने]] राज्यसभायाः सदस्यानाम् अधिकतमसङ्ख्या २५० निर्धारिता अस्ति । तेषु द्वादशजनाः [[कला]], [[साहित्यं]], [[विज्ञानं]], [[कृषिः]], यान्त्रिकी, लोकप्रशासनं, [[समाजसेवा]] इत्यादिभ्यः क्षेत्रेभ्यः भवन्ति । उक्तानां द्वादशदसदस्यानां नियुक्तिं [[राष्ट्रपतिः]] करोति । १९५२ तमस्य वर्षस्य 'अप्रैल'-मासस्य तृतीये (३/४/१९५२) दिनाङ्के राज्यसभायाः रचना अभवत् । प्रथमराज्यसभायाः प्रथमगोष्ठी तत्कालीनस्य डॉ. [[सर्वपल्ली राधाकृष्णन्]] महोदयस्य अध्यक्षतायाम् अभवत् । १९५४ वर्षात् प्राक् राज्यसभायाः नाम 'काउंसिल् ऑफ् स्टेट्स्' आसीत् । ततः १९५४ तमस्य वर्षस्य 'अगस्त'-मासस्य त्रयोविंशतितमे (२३/८/१९५४) दिनाङ्के सभापतिः अघोयत् यत्, “इतः परम् एतत् सदनं राज्यसभानाम्ना सम्बोधनीयम्” इति ।
 
"https://sa.wikipedia.org/wiki/राज्यसभा" इत्यस्माद् प्रतिप्राप्तम्