"राजयोगः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
याज्ञवल्क्यस्मृतौ एवम् उल्लिकितमस्तिउल्लिखितमस्ति -
:राजत्वान् सर्वयोगानां राजयोगः प्रकीर्तितः - इति । <br />
अरण्ये विद्यमानानां सर्वेषामपि प्राणिनां ज्येष्ठः अस्ति सिंहः । अतः एव सः मृगराजः इति निर्दिश्यते । एवं मन्त्रयोग-हठयोग-लययोग इत्यादिनां योगानाम् अपेक्षया प्रमुखतमः अस्ति '''अष्टाङ्कयोगःअष्टाङ्गयोगः''' । अतः एव अयं योगराजः, '''राजयोगः''' ।
:राजन्तं दीप्यमानं तं परमात्मानमव्ययं प्रापयेद्देहिनां यस्तु राजयोगस्सकीर्तितः । <br />
स्वयंप्रकाशः सन् सूर्यः इव राराजमानं परमात्मानं प्रापयति अयं योगः इत्यतः राजयोगः इति उक्तम् ।
"https://sa.wikipedia.org/wiki/राजयोगः" इत्यस्माद् प्रतिप्राप्तम्