"इन्दौर" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५५:
१८१८ तमे वर्षे इदं नगरं ब्रिटिश-शासनस्य आधिपत्ये आगतम् । इदं नगरं ब्रिटिश-मध्यभारतसंस्थायाः मुख्यालयः आसीत् । मध्यभारतस्य ग्रीष्मकालीनं केन्द्रम् अपि आसीत् ।
 
==[[कृषिः]] वाणिज्यं च==
 
इन्दौर-महानगरम् औद्योगिकं नगरम् अस्ति । तत्र ५००० अधिकाः लघु-बृहदुद्योगाः सन्ति । इन्दौर-महानगररस्य समीपे पीथमपुर-नगरम् अपि एकम् औद्योगिकं नगरम् अस्ति । इदं नगरं इन्दौर-महानगरात् २७ कि. मी. दूरे स्थितमस्ति । अस्मिन् नगरे अपि चतुश्शताधिकाः उद्योगाः, शताधिकाः अन्ताराष्ट्रिय-उद्योगाः सन्ति । अत्र अधिकतया वाहनयन्त्रागाराः सन्ति । इन्दौर-महानगरं [[मध्यप्रदेश]]राज्यस्य मुख्यं व्यापारिकं केन्द्रम् अस्ति । कृषकाः स्वस्य उत्पादनानां विक्रयणार्थं तत्र गच्छन्ति । इन्दौर-महानगरं [[मध्यप्रदेश]]स्य प्रमुखम् उत्पादनवितरणकेन्द्रमस्ति । अस्य नगरस्य समीपस्था भूमिः उत्पादनाय उत्तमा अस्ति ।
"https://sa.wikipedia.org/wiki/इन्दौर" इत्यस्माद् प्रतिप्राप्तम्