"मलाला युसुफजई" इत्यस्य संस्करणे भेदः

{{Infobox person |name = मलाला युसुफजई |native_name = ملاله یوسفزۍ |image... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १२:
|ethnicity = पठान्-जातीया
|residence = बर्मिङ्ग्हेम्, [[इङ्ग्लेण्डदेशः]]
|occupation = महिलाधिकारसमर्थिका, शिक्षणाधिकारसमर्थिका
|occupation = [[Blog]]ger, activist for rights [[right to education|to education]] and [[women's rights|for women]]
|awards = नोबेल्-शान्ति-पुरस्कारः<br />सखारोव्-पुरस्कारः<br />सैमोन् डि ब्युवाइर्-पुरस्कारः
|awards = [[Nobel Peace Prize]]<br />[[Sakharov Prize]]<br />[[Simone de Beauvoir Prize]]<br />[[Honorary Canadian citizenship]]<br />[[National Malala Peace Prize|National Youth Peace Prize]]<br />(see also [[Malala Yousafzai#Awards and honours|awards and honours]])
|relatives = तूर्पेकै युसुफजई (माता), झियाउद्दीन् युसुफजई
|known for = महिलाशिक्षणम्, सक्रियता
}}
 
मलाला युसुफजई (१२ जुलै, १९९७)<ref>http://www.nytimes.com/video/2012/10/09/world/asia/100000001835296/class-dismissed.html</ref> [[पाकिस्थानम्|पाकिस्थानस्य]] खैबर् पख्तून्ख्वा राज्यस्य 'स्वात्' मण्डलस्य मिङ्गोराग्रामस्य शालाविद्यार्थिनी, शिक्षणकार्यकर्त्री च । तालिबान्-सङ्घटनेन 'स्वात् खाता'याः बालिकाभिः विद्यालयः न गन्तव्यः इति नियमः कृतः विद्यते । तस्य प्रदेशस्य बालिकानां शिक्षणाय, महिलाधिकारपरसङ्ग्रामाय च सा प्रसिद्धा अस्ति । २०१३ तमे वर्षे चिन्तनस्वातन्त्र्याय सखरोव्-प्रशस्तिः प्राप्ता मलालया । <ref>http://edition.cnn.com/2013/10/10/world/malala-wins-sakharov-prize/index.html?hpt=hp_t2</ref> २०१४ तमस्य वर्षस्य नोबेल्-शान्तिप्रशस्तिः भारतबालाधिकारयोद्धारेन [[कैलास सत्यार्थी|कैलाससत्यार्थिना]] सहा प्राप्ता अस्ति । <ref name="ಹಿಂದೂಸ್ತಾನ್ ಟೈಮ್ಸ್">{{cite web | url=http://www.hindustantimes.com/india-news/child-rights-activist-kailash-satyarthi-malala-yusufzai-share-2014-nobel-peace-prize/article1-1273795.aspx | title=Child rights activist Kailash Satyarthi, Malala Yusufzai share 2014 Nobel Peace prize | accessdate=10 ಅಕ್ಟೋಬರ್ 2014}}</ref>
 
==सन्दर्भाः==
{{reflist}}
"https://sa.wikipedia.org/wiki/मलाला_युसुफजई" इत्यस्माद् प्रतिप्राप्तम्