"चेन्नै" इत्यस्य संस्करणे भेदः

→‎देवालयः: added maruntheeshwarar & kapaleeshwarar temple info
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १५:
[[File:Musee madras.jpg|thumb|वस्तुसङ्ग्रहालयः, चेन्नै]]
 
 
==देवालयः==
चेन्नै मत्यॆ कपालेश्वरदेवालयः च मरुन्थीश्वर देवालय: सन्ति ।
 
==चैन्नैनगरस्य सागरतीराणि==
अत्र कोरमण्डलसागरतीरम् अत्यन्तं सुन्दरम् अस्ति । मरिना सागरतीरम् अतीव जनप्रियम् । एतत् ४.५ कि.मी दीर्घम् । प्रपञ्चे दीर्घतीरेषु द्वितीयम् इति प्रसिद्धम् अस्ति । प्रतिदिनम् अत्र सहस्रशः जनाः आगच्छन्ति । बिहारं समुद्रस्नानम् च कुर्वन्ति ।
ईलियट्स् बीच् (बेसेण्ट्नगर), कोवलाङ्गबीच् चैन्नैतः ४० कि.मी. दूरे स्तः । मुत्तुकाडुप्रदेशे सागरपूर्व जले विहारः नौकायानं, मत्स्यग्रहणं च कर्तुं शाक्यते । मामल्लपुरमपि सागरतीरे एव अस्ति । देशीयानां विदेशीयानां च प्रमुखम् आकर्षणकेन्द्रमेतत् । अत्र तरणं कदाचित् अपायाय भवति । तरङ्गाः अत्र वेगेन आगच्छन्ति ।
 
 
== बाह्यग्रन्थय: ==
"https://sa.wikipedia.org/wiki/चेन्नै" इत्यस्माद् प्रतिप्राप्तम्