"पार्वती" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox deity<!--Wikipedia:WikiProject Hindu mythology-->
{{Dead end|date=जनुवरि २०१४}}
| type = Hindu
 
| Image = WLA lacma Hindu Goddess Parvati Orissa.jpg
[[File:Munneswaram Shiva family.jpg|thumb|150px|'''पार्वत्याः परिवारः''']]
| Name = Parvati
| Caption = Gauri
| Devanagari = पार्वती
| Sanskrit_Transliteration = Pārvatī
| Pali_Transliteration =
| Tamil_script =
| Script_name = <!--Enter name of local script used-->
| Script = <!--Enter the name of the deity in the local script used -->
| Affiliation = [[Tridevi]], [[Adi Parashakti]], [[Devi]], [[Shakti]]
| God_of =
| Abode = [[Mount Kailash]]
| Mantra = Om Bhagawateh Parvate Namah
| Weapon =
| Consort = [[Shiva]]
| Children = [[Kartikeya]], [[Ganesha]]
| Mount = [[Tiger]], [[Lion]] and [[Nandi (bull)]]
}}
लयकर्तुः परमशिवस्य शक्तिरूपा पार्वती । सैव तस्य पत्नी च । विघ्नेश्वरस्य गणपतेः, स्कन्दस्य च माता सा । तस्याः नामानि रूपाणि च अनेकानि । हैमवती, गिरिजा, दाक्षायिणी इतीमानि नामानि । सा हिमवतः पुत्री, जन्मान्तरे दक्षप्रजापतेश्च पुत्री आसीदिति वदन्ति । एवमेव शिवा, मृडानी, रुद्राणी, शर्वाणी इतीमानि तस्याः नामानि सा महादेवस्य रुद्रस्य महिषी इति कथयन्ति ।<br />
 
{{हिन्दूधर्मः}}
केनोपनिषदि (३.१२) सा उमा हैमवती इति नामभ्यां कथ्यते । देवराजं महेन्द्रं सा परतत्त्वविषये अबोधयत । <br />
Line ८ ⟶ २६:
देव्याः शक्त्याः सौम्यासौम्ये द्वे रूपे भवतः । पार्वती उमा चेति शिवस्य पत्नीरुपेण सा सौम्यं रूपं वहति । तदा तस्याः द्वौ हस्तौ एव । दक्षिणहस्तेन कुमुदं धरन्ती सर्वालङ्कारभूषिता पत्युः पार्श्वे दृश्यते सा । यदा एकाकिनी तदा चतुर्भिः हस्तैः भूषिता दृश्यते । द्वाभ्यां हस्ताभ्यां कमलं कुमुदञ्च धरन्ती अपराभ्यां वरदाभयमुद्रे प्रदर्शयति । शिवस्य अर्धाङ्गिनी सा अर्धनारीश्वरस्य तस्य देवस्य वामभागम् अलङ्करोति । <br />
काली, दुर्गा, चामुण्डा, महिषासुरमर्दिनी इति तस्याः असौम्यानि अर्थात् उग्ररूपाणि सन्ति । एषु रूपेषु सा बहूनि आयुधानि,रुण्डमालां च धरति । अनेन रूपेण जनानां पापानि विनाशयति ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.stutimandal.com/poems_devi.htm Devotional hymns and eulogies on Parvati]
 
{{शाक्तमतम्}}
Line १३ ⟶ ३४:
 
[[वर्गः:हिन्दुदेव्यः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/पार्वती" इत्यस्माद् प्रतिप्राप्तम्