"फ्रान्सिस् गाल्टन्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २२:
 
अयं सर् फ्रान्सिस् गाल्ट्न् अङ्गुलीचिह्नं स्थिरं भवति इति प्रत्यपादयत् । अङ्गुलीचिह्नस्य अभिज्ञानस्य सुस्पष्टां पद्धतिम् अपि सः निरूपितवान् । अनेन संशोधनेन १९११ तमवर्षाभ्यन्तरे [[ब्रिट्न्]] तथा [[अमेरिका]]–संयुक्त–संस्थानेषु बहूनाम् अपराधीनाम् अङ्गुलीचिह्नद्वारा एव ग्रहणं साध्यम् अभवत् । १८६९ तमे वर्षे अयं सर् फ्रान्सिस् गाल्ट्न् मानवानां मानसिकं सामर्थ्यम् अपि विभिन्नेषु स्तरेषु भवति इति प्रत्यपादयत् । तत् सामर्थ्यम् अपि आनुवंशिकम् इत्यपि संशोधितवान् । उत्तमं मानसिकं सामर्थ्यं येषाम् अस्ति तादृशाणां स्त्रीपुरुषाणां द्वारा उत्तमस्य सन्ततेः एव अनुवर्तनं शक्यते इत्यपि प्रत्यपादयत् । १८८३ तमे वर्षे तादृश्याः पद्धतेः “सन्ततिविज्ञानम्” इति नामकरणम् अपि अकरोत् । अयं सर् फ्रान्सिस् गाल्ट्न् १९०९ वर्षे “सर्” इति बिरुदम् अपि प्राप्नोत् । सः ८९ तम् वयसि १९११ वर्षे जनवरिमासस्य १७ दिनाङ्के इहलोकम् अत्यजत् ।
 
==बाह्यसम्पर्कतन्तुः==
{{Sister project links| wikt=no | commons=Category:Francis Galton | b=no | n=no | q=Francis Galton | s=Author:Francis Galton | v=no | voy=no | species=no | d=q191026}}
* [http://galton.org Galton's Complete Works] at Galton.org (including all his published books, all his published scientific papers, and popular periodical and newspaper writing, as well as other previously unpublished work and biographical material).
* [http://www.npg.org.uk/live/search/person.asp?LinkID=mp01715 Portraits of Galton] from the [[National Portrait Gallery (London)|National Portrait Gallery (United Kingdom)]]
* {{MacTutor Biography|id=Gillham}}
* [http://vlp.mpiwg-berlin.mpg.de/people/data?id=per78 Biography and bibliography] in the [[Virtual Laboratory]] of the [[Max Planck Institute for the History of Science]]
* [http://urss.ru/cgi-bin/db.pl?cp=&page=Book&id=53184&lang=en&blang=en&list=Found History and Mathematics]
* [http://memory.uva.nl/testpanel/gc/en/ Human Memory – University of Amsterdam] website with test based on the work of Galton
*[http://archives.ucl.ac.uk/DServe/dserve.exe?dsqServer=localhost&dsqIni=Dserve.ini&dsqApp=Archive&dsqCmd=Show.tcl&dsqDb=Catalog&dsqPos=2&dsqSearch=%28%28text%29=%27galton%27%29 Catalogue of the Galton papers held at UCL Archives]
*[http://www.galton.org/essays/1870-1879/galton-1879-jaigi-composite-portraits.pdf "Composite Portraits", by Francis Galton, 1878 (as published in the ''Journal of the Anthropological Institute of Great Britain and Ireland'', volume 8).]
*[http://www.galton.org/books/human-faculty/text/galton-1883-human-faculty-v4.pdf "Enquiries into Human Faculty and its Development", book by Francis Galton, 1883.]
 
[[वर्गः:अन्यदेशीयवैज्ञानिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/फ्रान्सिस्_गाल्टन्" इत्यस्माद् प्रतिप्राप्तम्