"प्रणब मुखर्जि" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३९:
==लेखा:==
मुखर्जि बहूनाम् पुस्तकानाम् अपि लेखक: अस्ति । Midterm poll ,Beyond survivel, Emerging dimensions of Indian economy, Off the track, Saga of struggle and sacrifice and challenge before the nation इत्यादीनि तेन लिखितानि पुस्तकानि ।
==राजकीयक्ष्त्रेराजकीयक्षेत्रे कार्यम्==
मुखर्जि अखिलभारतकाङ्गरेस्पक्षस्य राजकीये १९६९ तमे वर्षे प्रवेशितवान् । सः मिट्नपूर् नगरे कृष्णमेनोन् नाम एकस्य प्रमुखस्यकृते निर्वाचनसमये प्रचारम् सम्यक् तया निर्वहणम् कृतवान् । तत्र विजयम् अपि प्राप्तवान् । तस्मिन् समये भारतस्य प्रधानमन्त्रीत्वेन,काङ्गरेस्पक्षस्य नेतृत्वेनापि श्रीमति इन्द्रा्गान्धि: आसीत् । सा प्रणबस्य चातुर्यम् अवगत्य तम् काङ्ग्रेस्स्पक्षे योजितवती । इन्द्रा राज्यसभायाम् (उच्च सभा) काङ्गरेस्पक्षत: एकम् स्थानम् १९६९ तमे वर्षे जूलै मासे प्रणबाय दत्तवती । अनन्तरकालेशु मुखर्जि १९७५,१९८१,१९९३,१९९९ वर्षेषु निर्वाचनेषु विजयम् प्राप्तवान् ।
प्रणब: १९७८ तमे वर्षे जनुवरि मासे काङग्रेस्कार्यकर्तृगणस्य सदस्य: अभवत् । समान वर्षे एव काङ्गरेस्पक्षस्य मध्यराज्यसभा गणस्यापि सदस्य: अपि अभवत् । मुखर्जी अ.भा.काङ्गरेस्पक्षस्य ,अ.भा. काङ्ग्रेस् मण्डल्या: कोशाधिकारि अपि आसीत् १९७८ तमे वर्षे ।
मुखर्जि अ.भ.काङ्गरेस् मण्डल्या: प्रतिनिधिसभायाः देशीय निर्वाचन कार्यकर्तृगणस्य सदस्य: आसीत् १९८४,१९९१,१९९६,अपि च १९९८ तमेषु वर्षेषु । १९९९ त: २०१२ पर्यन्तम् काङ्ग्रेस्पक्षस्य मध्यनिर्वाचनमण्डल्या: सम्योजकरूपेणापि नियुक्त: आसीत्। स: काङ्गरेस्पक्षस्य मध्यनिर्वाचनमण्डल्या: सदस्यः अभवत् दिसम्बर् १२,२००१ दिनाङ्के ।
सोनियागान्धिवर्यायायाः राजकीयक्षेत्रप्रवेशानन्तरम् बहुषु कठिनावसरेषु सहायम् कृतवान् । यथा तस्या: श्वशुरो: कृते मार्गदर्शनम् कृतवान् तथैव एतस्यै अपि कृतवान् । यदा प्रधानमन्त्री मन्मोहन्सिम्हस्य हृदये शस्त्रक्रिया अभवत् तदा प्रमुखपात्रताम् स्वीकृत्य पूर्व-लोकसभा निर्वाचने कार्यम् कृतवान् २००८-०९ तमे वर्षे । प्रणब: २०११ तमे वर्षे तस्य वर्षस्य " श्रेष्ठः निर्वाहक:" इति पुरस्कारम् अपि प्राप्तवान् । प्रधानमन्त्रि मन्मोहन्सिम्ह: तस्य कार्य विषये बहु श्लाघितवान् अस्ति ।
 
==उत्कोचस्वीकरणारोपणम्==
जूलै मासे २५ दिनाङ्के यदा मुखर्जी राष्ट्रपति पदवी स्वीकरणार्थम् सत्यप्रतिज्ञाम् कुर्वन्नासीत् तदा अन्नाहसारे गणस्य सदस्या: तस्योपरि उत्कोचविषयक प्रमाणानि सन्ति इति तम् वयम् प्रकाशयामः इत्यपि घोषितवन्त: । अस्माकम् भारतदेशे उत्कोचस्वीकरणारोपयुक्त प्रधानमन्त्रि: पूर्वमेवास्ति । अधुना राष्ट्रपति: अपि। किन्तू हसारे गणस्य सदस्या: अर्विन्द्केज्रिवाल्वर्य: इतोपि प्रमाणानि न प्रकाशितवान् ।
"https://sa.wikipedia.org/wiki/प्रणब_मुखर्जि" इत्यस्माद् प्रतिप्राप्तम्