"समोऽहं सर्वभूतेषु..." इत्यस्य संस्करणे भेदः

(लघु) clean up, added underlinked tag using AWB
No edit summary
पङ्क्तिः ५:
:'''ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥२९ ॥'''
 
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य नवविंशतितमः(२९) श्लोकः ।
==पदच्छेदः==
समः अहं सर्वभूतेषु न मे द्वेष्यः अस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु च अपि अहम् ॥२९ ॥
"https://sa.wikipedia.org/wiki/समोऽहं_सर्वभूतेषु..." इत्यस्माद् प्रतिप्राप्तम्