"क्षेत्रफलम्" इत्यस्य संस्करणे भेदः

'''क्षेत्रफलस्य मात्रकाणि''' दैर्घ्यस्य मात्रके... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ३४:
 
वर्गपत्रद्वारा नियताकारकाणां वस्तूनां क्षेत्रफलोपलब्घ्यर्यं सूत्राणां सत्यापनमपि कर्तुंशक्यम् । कल्प्यं यत् आयताकारकतलोयसूत्रस्य सत्यापनं कर्त्तव्यम् । अतो वर्गपत्रे विभिन्नदैर्घ्यविस्तृतिसम्पन्नानि त्रीणि चित्राणि निर्मीयन्ते । प्रथमं पृथग्-पृतग् तेषां दैर्घ्यं विस्तारं च् परिमाप्य परस्परं तयोः संगुणनं च् कृत्वा क्षेत्रफलं ज्ञातव्यम् । तदनु क्षुद्रवर्गाणां परिगणनं कृत्वा क्षेत्रफलं ज्ञातव्यम् । उभयथा समानं फलम् उपलप्स्यते ।
 
[[वर्गः:भौतिकविज्ञानम्]]
"https://sa.wikipedia.org/wiki/क्षेत्रफलम्" इत्यस्माद् प्रतिप्राप्तम्