"हरियाणाराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५४:
| area_total_km2 = 44212
| area_rank = 20
| area_blank1_title = Area under forestवनक्षेत्रम्
| area_blank1_km2 = 1684
| area_blank2_title = Net sown areaकृषियोग्यक्षेत्रम्
| area_blank2_km2 = 3550
| population_total = 25353081
पङ्क्तिः ८८:
| blank1_name_sec1 = HDI rank
| blank1_info_sec1 = 17th (2011)
| blank_name_sec2 = [[Indian states ranking by literacy rate|Literacyसाक्षरतादर]]
| blank_info_sec2 = 76.64 %
| blank1_name_sec2 = [[Indian states and territories ranking by sex ratio|Sex ratioलिंगानुपात]]
| blank1_info_sec2 = 877
| blank2_name_sec2 = [[List of Indian states by life expectancy at birth|Life expectancy]]
पङ्क्तिः ९८:
| blank4_name_sec2 = [[GDP per capita]]
| blank4_info_sec2 = [[Indian rupee|INR]] 109,227 (2011-12)
| blank5_name_sec2 = [[Economic growth|Growth rateवृद्धिदर]]
| blank5_info_sec2 = 8.1 %
| website = {{URL|www.haryana.gov.in}}
पङ्क्तिः १०४:
 
 
'''[[हरियाणा]]राज्यं''' (Haryana) [[भारतम्|भारतस्य]] किञ्चन राज्यम् अस्ति । क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । [[हरियाणा]] राज्यं प्रवासाय उत्तमम् अस्ति । सर्वत्र उत्तममार्गाः निर्मिताः सन्ति । प्रवासिजनानाम् उत्तमभोजनवसत्यादिव्यवस्था प्रमुखस्थलेषु कल्पिता अस्ति । चण्डीगढ हरियाणाराज्यस्य सजधानीराजधानी अस्ति । काल्का, अम्बाला, सूरजकुण्ड, कुरुक्षेत्रं, रेवारी, मुख्यनिस्थानानि सन्ति । अम्बाला, भिवानी, [[कुरुक्षेत्रम्|कुरुक्षेत्रं]] सूरजकुण्ड प्रेक्षणीयस्थलानि सन्ति । पानीपत्, गुड़गांव, फरीदाबाद औद्योगिकस्थलानि सन्ति। वस्तुतः तु [[चण्डीगढ]]नगरं [[पञ्जाबराज्यम्|पञ्जाब]]हरियाणाराज्ययोः राजधानी अस्ति । [[चण्डीगढ]]नगरस्य स्वच्छनगरं तथा उत्तमतया योजितनगरम् इति प्रसिद्धिः अस्ति । पाणिपतनगरेण एतिहासिकमहत्वं प्राप्तम् अस्ति । [[हिस्सार]] राजगृहाणि दुर्गं च अतीवाकर्षकाणि सन्ति । पिञ्जोरप्रदेशे सुन्दरवाटिकाः सन्ति ।सन्ति।
[[कुरुक्षेत्रम्|कुरुक्षेत्रं]] [[महाभारतम्|महाभारत]]युद्धस्थलमिति प्रख्यातम् अस्ति । पौराणिक पुण्यस्थलम् चास्ति । अत्र वाहनसञ्चारः सुगमः कल्पितः अस्ति । हरियाणाराज्ये सूरजकुण्ड, कर्नाल्, बडकल् लेक्, पिप्ली, पञ्चकुल इत्यादि प्रेक्षणीयानि स्थानानि सन्ति ।
 
पङ्क्तिः ११०:
 
== सम्‍बद्धा: विषया: ==
* [[हरियाणाराज्यस्य मण्डलानि]]
* [[जीन्‍द]]
 
"https://sa.wikipedia.org/wiki/हरियाणाराज्यम्" इत्यस्माद् प्रतिप्राप्तम्