"राहुल द्रविड" इत्यस्य संस्करणे भेदः

{{Infobox cricketer | name = राहुल द्रविड | image = Rahul Dravid at GQ M... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

११:२८, ४ नवेम्बर् २०१४ इत्यस्य संस्करणं

राहुल शरद द्राविड (जननम् - जनवरि २२, १९७३) भारतीयक्रिकेट् क्रीडापटुः एषः एकस्मिन् समये समूहस्य नायकः अपि आसीत् । मूलतः एषः मध्यप्रदेशीयः किन्तु पूर्णतया कन्नडीयः । टेस्ट्-क्रिकेट्मध्ये दशसहस्रात् अपि अधिक-रन् कृतवत्सु एषः तृतीयः भारतीयः । सचिन् तेण्डूल्कर, सुनिलगवास्कर च अन्यतमौ । २००७ तमस्य वर्षस्य फेब्रवरी-मासस्य २४ तमे दिनाङ्के प्रचलितायाम् अन्ताराष्ट्रियक्रीडायां दशसहस्रात् अधिक-रन् प्रान्तवत्सु अयं षष्टः । एषः २००५ तमस्य वर्षस्य अक्टोबर् मासे भारतीय-क्रिकेटगणस्य नायकस्थानं प्राप्तवान् । २००७ तमे वर्षे सप्टेम्बर् मासे तत् स्थानं त्यक्तवान् । ततः राहुल् द्राविड इदानीम् इण्डियन् प्रीमियर लीग इत्यस्मिन्, बेङ्गलूरु रायल् यालेञ्जरस् इति समूहे वर्षद्वयं “ऎकान् क्रीडापटुः” भूत्वा, इदानीं जैपुरक्षेत्रस्य समूहे क्रीडति । २००० तमे वर्षे “विसडन् क्रिकेटर्” इति गौरवं प्राप्तवान्, २००८ तमे वर्षे वर्षस्य ऎ. सि. सि. क्रिकेट पटुः, वर्षस्य टेस्ट् क्रीडापटुः इत्यपि पुरस्कारम् एषः प्राप्तवान् । राहुल् द्राविड टेस्ट क्रिकेट मध्ये अत्यधिकक्याचर (२२०) अस्ति ।

राहुल द्रविड
{{{imagealt}}}
२०१२ तमे वर्षे प्रशस्तिस्वीकारावसरे राहुल द्रविड
वैय्यक्तिकपरिचयः
सम्पूर्णनाम राहुल शरद् द्रविड
प्रसिद्धनामानि दि वाल्, जम्मि, मि डिपेण्डेबल्
औन्नत्यम् 5 फ़ुट 11 इंच (1.80 मी)
ताडनशैली दक्षिण-हस्तीयः
कन्दुकक्षेपणशैली दक्षिणस्कन्ध आफ् स्पिन्
पात्रम् बाट्स्मेन्, कदाचित् विकेट्-कीपर्
अन्ताराष्ट्रियविवरणानि
राष्ट्रम् भारतम्
प्रथमटेस्ट् (cap 206) 20 जून् 1996 v इङ्ग्लेण्डदेशः
अन्तिमटेस्ट् 24 जनवरी 2012 v आस्ट्रेलिया
प्रथम-ओ डि ऐ(cap 95) 3 एप्रिल् 1996 v श्रीलङ्का
अन्तिम-ओ डि ऐ 16 सेप्टेम्बर् 2011 v इङ्ग्लेण्ड्
ओ डि ऐ युतकसङ्ख्या. 19
टि २० (cap 38) 31 आगस्ट् 2011 v इङ्ग्लेण्ड्
गृह्यगणविवरणानि
वर्षम् गणः
1990–2012 कर्णाटक क्रिकेट् गणः
2000 केण्ट् कण्ट्रि क्रिकेट् क्लब्
2003 स्काटिष् साल्टैर्स्
2008–2010 रायल् चालेञ्जर्स् बेङ्गलूरु
2011–2013 राजस्थान् रायल्स्
2014 मालिल्बोने क्रिकेट् क्लब्
वृत्तिजीवनस्य सांख्यिकी
स्पर्धा टेस्ट् क्रिकेट् दिनात्मकी अन्ताराष्ट्रियक्रीडा FC LA
क्रीडाः 164 344 298 449
प्राप्ताः धावनाङ्काः 13,288 10,889 23,794 15,271
सामान्यताडनानि 52.31 39.16 55.33 42.30
१००s/५०s 36/63 12/83 68/117 21/112
श्रेष्ठाङ्कः 270 153 270 153
Balls bowled 120 186 617 477
विकेट् 1 4 5 4
बोलिङ्ग् 39.00 42.50 54.60 105.25
५ विकेट् (एकस्मिन् इनिङ्गस्) 0 0 0 0
१० विकेट् (एकास्यां स्पर्धायाम्) 0 0 0 0
श्रेष्ठबोलिङ्ग् 1/18 2/43 2/16 2/43
क्याच्/स्टाम्पिङ्ग् 210/0 196/14 353/1 233/17
Source: [Cricinfo], 30 जनवरि 2012
"https://sa.wikipedia.org/w/index.php?title=राहुल_द्रविड&oldid=284032" इत्यस्माद् प्रतिप्राप्तम्