"तबला (वाद्यम्)" इत्यस्य संस्करणे भेदः

→‎रचना: Fixed grammar
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
106.215.216.236 (talk) द्वारा कृता 284098 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
पङ्क्तिः २:
'''तबलावाद्यं''' (Tabla) दक्षिण [[जम्बूद्वीपः|एषियाभागस्य]] एकं जनप्रियं [[सङ्गीतम्|शास्त्रीयसङ्गीतताळवाद्यम्]] भवति । [[हिन्दुस्तानीशास्त्रीयसङ्गीतम्|हिन्दुस्तानीशास्त्रीयसङ्गीते]], सुफिसङ्गीते , भजनादिषु सहवाद्यत्वेन प्रसिद्धिरस्य वाद्यस्य ।
[[चित्रम्:Stone carvings at Bhaje caves.jpg|लघुत्तम|भाजे लेणे, येथील कोरीवकामात दिसणारी तबला वाजवणारी स्त्री]]
s== रचना ==
हस्ताङ्गुलीभ्यां वादयन्ति वादकाः । दायाम्, बायाम्, इति द्वेवाद्ये भवतः । “दायां” नाम प्रायशः दक्षिणहस्तेन यद्वाद्यते तत् “दायां” नाम्ना सङ्गीतप्रपञ्चे प्रसिद्धम् । (दायाम्) लघु भवति दक्षिणहस्ते विद्यमानम् । (दायाम्) इदं वाद्यं मुख्यं भवति । वामहस्ते यद्वाद्यं भवति तत् “बायाम्” इति [[सङ्गीतम्|सङ्गीतप्रपञ्चे]] प्रसिद्धं भवति । बायां दायाम् अपेक्षया बृहत् भवति । बायां वाद्येन गाढशब्धः अयाति ।
 
== तबलाघराणाशैल्यः ==
"https://sa.wikipedia.org/wiki/तबला_(वाद्यम्)" इत्यस्माद् प्रतिप्राप्तम्