"वेदः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५९:
* [[सामवेदः]]
* [[अथर्ववेदः]]
सनातन धर्मस्य प्राणवत्, विश्वस्य महानतम:महानतमः आदिग्रन्थ:आदिग्रन्थः ''वेद'' न केवलं हिन्दुधर्मस्य अपितु सर्वेषां धर्माणां मूलम् अस्ति । ''वेदोखिलो धर्ममूलम्'' अर्थात् समेषां धर्माणांधर्माणाम् उत्पत्ति:उत्पत्तिः अनेन एव अभवत् इति ।
 
अद्य अस्मिन् लेखे अहं वेदानां विषये केचन महत्वपूर्ण तथ्यानां उद्घाटनं करोमि । एते विषया: ते सर्वे ज्ञायेयु: ये धर्मविषये जिज्ञासमाना: सन्ति, इत्यपि उक्तमेव अस्ति- ''धर्मजिज्ञासमानानां प्रमाणं परमं श्रुति:'' ।
 
वस्तुत:वस्तुतः वेदानां प्रादुर्भाव:प्रादुर्भावः श्रृष्ट्यारम्भेसृष्ट्यारम्भे एव अभवतअभवत् किन्तु केचन्केचन पाश्चात्यीयानांपाश्चात्यीयानाम् दुराग्रहकारणात्अभिप्रायम् अनुमन्यमानाः एव अस्माकं विद्वान्स:विद्वांसः अपि वेदानां रचनाकालं केवलं विगत चतुर्पंच सहस्र वर्षाणि एव मन्यन्ते । ते अवधानं न ददति यत् वेदानां परम्परा अपि वर्णिता अस्ति । अनेन क्रमेण ईश्वरेण ब्रह्मा, तेन वशिष्ठ अपि च अनेनेव क्रमेण शक्ति, पराशर , द्वैपायन:द्वैपायनः च वेदानां ज्ञानं प्राप्तवान् । वेदानां विस्तारकारणात् एव तस्य नाम वेदव्यास:वेदव्यासः इति अभवतअभवत्
 
वेदेषु प्राचीनतम:प्राचीनतमः ऋग्वेद:ऋग्वेदः अस्ति । इत्यपि प्राप्यते यत् सर्वप्रथम:सर्वप्रथमः केवलं ऋग्वेद:ऋग्वेदः एव आसीत् , पठन-पाठनसारल्यहेतु:पाठनसारल्यहेतुः एव द्वैपायन:द्वैपायनः अस्य विस्तारं चतुर्षु वेदेषु कृतवानकृतवान् अत:अतः तस्य नाम व्यास इति अभवत् । अत्र अहं ऋग्वेद विषये कानिचन् महत्तत्वानां उद्घाटनं करोमि । विज्ञा: स्वविचारान अवश्य दद्यु: ।
 
महाभाष्यमहाभाष्यस्य (पश्पसाह्निक) अनुसारंअनुसारम् ऋग्वेदस्य एकविंशति:एकविंशतिः (21) शाखा:शाखाः आसन् । एताषुएतासु शाखासु चरणव्यूह ग्रन्थानुसारं पंच (5) शाखा:शाखाः (शाकल, बाश्कल, आश्वलायन, शांखायन, माण्डूकायन) मुख्या:मुख्याः सन्ति । यासु साम्प्रतं केवलं शाकल शाखा एव प्राप्यते ।
ऋग्वेदस्य (शाकल शाखा) विभाजनं द्विधा, अष्टक क्रमेण, मण्डल क्रमेण च कृतं अस्ति ।
अष्टक क्रमे , अष्ट अष्टकेषु अष्ट-2 अध्याया: अध्यायाः, प्रत्येकस्मिन् अध्याये केचन् वर्गा:केचन वर्गाः, प्रत्येकवर्गे केचन ऋचा:ऋचाः सन्ति । अनेन क्रमेण सम्पूर्ण 2006 वर्गा:वर्गाः 10417 ऋचा:ऋचाः च सन्ति । शौनकाचार्यस्य अनुक्रमण्यांअनुक्रमण्याम् अस्य पूर्णसंख्या 10580-1/4 इति अस्ति । ''ऋचां दशसहस्राणि ऋचां पंचशतानि च, ऋचामशीति:ऋचामशीतिः पादश्च पारणं सम्प्रकीर्तितम्'' ।
मण्डल क्रम:क्रमः अतिप्रचलित:अतिप्रचलितः अस्ति । एतस्यानुसारं ऋग्वेद:ऋग्वेदः दश मण्डलेषु विभक्त:विभक्तः अस्ति । प्रत्येकेषु मण्डलेषु विभिन्न अनुवाका: अनुवाकाः, तेषु कानिचन्कानिचन सूक्तानि, प्रत्येकेषु सूक्तेषु केचन्केचन मन्त्रा:मन्त्राः सन्ति । औसतसंख्या पंच अस्ति । एवं विधा सम्पूर्णं 1028 सूक्तानि सन्ति येषु 11 खिल सूक्तानि सन्ति ।
प्रथम मण्डलस्य द्रष्टार:द्रष्टारः शतार्चिननामधारिण:शतार्चिननामधारिणः सन्ति ।
2 त:तः 8 पर्यन्तं वंशमण्डल इति संज्ञया अभिहिता:अभिहिताः
नवम मण्डलं सोम, पवमान मण्डलं वा कथ्यते । अस्य मण्डलस्य सर्वाणि सूक्तानि सोम देवंदेवाय समर्पितमस्ति ।
दशम मण्डलस्य नासदीय सूक्तपर्यन्तं सूक्तानि महासूक्तानि, अनन्तरं क्षुद्रसूक्तानि इति अथ च एतेषां द्रष्टार:द्रष्टारः अपि एतया संज्ञया एव अभिहिता:अभिहिताः
ऋग्वेदस्य प्रधानदेव:प्रधानदेवः इन्द्र:इन्द्रः अस्ति । अस्य 250 सम्पूर्णसूक्तेषु अपि च अन्येषु आंशिकरूपेण अर्चना कृता अस्ति ।
ऋग्वेदे समस्तमण्डलानां प्रारम्भिकसूक्तानि अग्निंअग्नये समर्पितमस्ति । अग्नि:अग्निः ऋग्वेदस्य द्वितीय:द्वितीयः प्रधानदेव:प्रधानदेवः अस्ति । अस्य 200 सम्पूर्ण सूक्तेषु अन्यत्र च आंशिक रूपेणआंशिकरूपेण अर्चना कृतास्ति ।
ऋग्वेदस्य रक्षार्थं, अपरिवर्तनीयं भूयात् अत:अतः अपि सूक्तानां शब्दानाम् अपि गणना कृतास्ति । शौनकानुक्रमणी मध्ये एषा संख्या 153826 अस्ति । ''शाकल्यदृष्टे:शाकल्यदृष्टेः पदलक्षमेकं सार्धं च वेदे त्रिसहसयुक्तम् , शतानि चाष्टौ दशकद्वयं च पदानि षट् चेति हि चर्चितानि ।'' (अनुक्रमणी 45)
शब्दानां एव न अपितु वर्णानाम् अपि गणना कृता अस्ति । अनुक्रमणी अनुसारं एषा संख्या 432000 अस्ति । ''वृहतीसहस्राण्येतावत्यो हर्चो या: प्रजापति सृष्टा:'' (शत0 ब्रा0-10,4,2,23), ''चत्वारिंशतसहस्राणि द्वात्रिंशच्चाक्षरसहस्राणि'' - (शौनक-वाकानुक्रमणी)
ऋग्वेदस्य प्रथम अध्यापनं वेदव्यास:वेदव्यासः स्वशिष्यं पैलं प्रति कृतवान् । ''तत्रगर्वेदधर:तत्रगर्वेदधरः पैल:पैलः'' ।
ऋग्वेदस्य दशममण्डलस्य ऋषय:ऋषयः एव तस्य देवतार:देवताः अपि सन्ति ।
मन्त्राणां दर्शने महिलानाम् अपि सहयोग:सहयोगः अस्ति । तासु अगस्त्यपत्नी लोपामुद्रा, महर्षि अम्भृणपुत्री वाक् इत्ययो:इत्ययोः नाम विशेषविशेषतया उल्लेखनीय:उल्लेखनीयम् अस्ति ।
 
एवंविधा ऋग्वेदविषये अत्र दत्त: सन्ति केचन् महद्विषया: । पाठकानां विचाराणां स्वागतमस्ति ।
 
 
 
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्