"नाट्यशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
:जग्राह पाठ्यमृग्वेदात् सामभ्यो गीतमेव च ।
:यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥ ना.शा.१.१७ ।
भारते प्रागैतिहासिके काले " नाट्यवेदः" द्वादशसहस्रश्लोकात्मकः बृहद्गात्रः प्रसिद्धिं गतः, उपलब्धश्च आसिदिति ज्ञायते । क्रिस्तात् पूर्वस्मिन् सहस्राब्दे भरतमुनिना पुरातननाट्यवेदात् सारमुद्धृत्य षट्सहस्रैः श्लोकैः,षट्त्रिंषदध्यायैः नाट्यशास्त्रं निबद्धम् । शास्त्रमिदं न केवलं रङ्गकर्मनिर्देशने प्रवृत्तम्, नृत्य-गीत-वाद्य-साहित्यादीनां कलामूलानां सर्वशास्त्राणामपि महोपकारकं वर्तते । सङीतादिशास्त्रग्रन्थाः एतच्छास्त्रम् अनूद्य एव प्रवृत्ताः इति न सन्देहः । अपि च भारतीयेषु अन्यान्यनाट्यप्रभेदेष्वपि भरतनाट्यशास्त्रॆभरतनाट्यशास्त्रे निरूपिताः नियमाः ऎवएव प्रवर्तन्तॆप्रवर्तन्ते |
 
==अभिनयः ==
 
दृश्यकाव्यस्य अभिनेयमिति नामान्तरमिति पूर्वमुक्तम् । अभिनया रामादीनाम् अवस्थाया अनुकरणम् । स च तावत् चतुर्विधः, तथाहि - रामादौ गमनादिक्रिया वर्तते, वाक्यम्, वेषभूषणादिकं बाह्यस्वरूपम्, क्रोधहासादिा आन्तरो धर्मः । अनुकरणं च एतावतामेव नान्येषाम् । तत्र गमनादिक्रियाया अनुकरणं नटैः हस्तपादादिभिः अङ्गैः क्रियते । तस्मात् स अभिनयः ’आङ्गिकः’ । वाक्यस्य अनुकरणं वाचा क्रियते । तस्मात् स अभिनयः ’वाचिकः’ । बाह्यस्वरूपस्य अनुकरणं वेषभूषणादिना क्रियते । तस्मात् स अभिनयः ’आहार्यः’ । हासक्रोधादेः अनुकरणं मुखविकासादिना क्रियते । तस्माच्च स अभिनयः ’सात्त्विकः’ । तदेवमभिनयस्य चतुर्विधत्वम् । तत्र रामादिः अनुकार्यः, नटः अनुकर्ता, तेन च रामादेः अनुकरणमिति अंशत्रयं स्पष्ठम् ।
 
==रसो वै सः==
Line ४८ ⟶ ५२:
==बाह्यसम्पर्कतन्तवः==
 
[[वर्गः:संस्कृतग्रन्थाः| हिन्दी]]
 
[[en:Natya Shastra]]
"https://sa.wikipedia.org/wiki/नाट्यशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्