"नाटकम् (रूपकम्)" इत्यस्य संस्करणे भेदः

नट अवस्पन्दने इति धातोः चौरादिकात् ’ण्वुल्तृ... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ५:
 
अत्र प्रसिद्धः कश्चित् राजा नायको भवति । स सत्कुलप्रसूतः धीरोदात्तः विक्रमी गुणयुक्तश्च भवति । धीरोदात्तस्य लक्षणं तावत् साहित्यदर्पणे इदमुक्तमस्ति -
:'''अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः ।'''
:'''स्थेयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥'''
 
यः आत्मश्लाघां न करोति, सहनागाम्भीर्यपराक्रमैः गुणैः युक्तो भवति, सुखे दुुःखे च विकारं न प्राप्नोति, अङ्गीकृतस्य कार्यस्य च साधु निर्वाहको भवति स धीरोदात्त इत्यर्थः । स क्वचित् दिव्यो भवति, यथा - कृष्णादिः । क्वचित् अदिव्यः अर्थात् मर्त्यः, यथा - दुष्यन्तादिः । क्वचिच्च दिव्यादिव्यो भवति, यथा - रामादिः । अयं साक्षात् महाविष्णुः इति दिव्यः । मनुष्यवत् रोदनादिकं करोतीति मर्त्यः । तस्माददिव्यः ।
"https://sa.wikipedia.org/wiki/नाटकम्_(रूपकम्)" इत्यस्माद् प्रतिप्राप्तम्