"आहारस्त्वपि सर्वस्य..." इत्यस्य संस्करणे भेदः

(लघु) clean up, added underlinked tag using AWB
No edit summary
पङ्क्तिः ५:
:'''यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ ७ ॥'''
 
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य सप्तमः(७) श्लोकः ।
==पदच्छेदः==
आहारः तु अपि सर्वस्य त्रिविधः भवति प्रियः यज्ञः तपः तथा दानं तेषां भेदम् इमं शृणु ॥
"https://sa.wikipedia.org/wiki/आहारस्त्वपि_सर्वस्य..." इत्यस्माद् प्रतिप्राप्तम्