"वन्यपशुसंरक्षणकेन्द्रम् (नेपाल)" इत्यस्य संस्करणे भेदः

Adding information.
पङ्क्तिः १:
[[File:Suklaphata5.JPG|thumb|शुक्लाफाँट आरक्षे मध्यभागे स्थिताम् तृणभूमि]]
'''शुक्लाफाँट वन्यजन्तु आरक्ष''' नेपाल देशस्य कञ्चनपुर मण्डलम् स्थित एकस्मिन वन्यजन्तु संरक्षण केन्द्र अस्ति।
 
३०५ वर्ग किलोमिटर क्षेत्रे तिष्ठ स आरक्ष क्षेत्रे बहवा वन्यजन्तु एवं पक्षीषु संरक्षितो वर्तते।
 
एष वन्यजन्तु आरक्षा प्राचीनकाले नृपकूलस्य व्याधकर्महेतु शाही हन्टिङ रिजर्भस्य रूपे सम्वत् १९६९ वर्षे प्रारम्भ क्रियान्वितः। सन् १९७१ वर्षे स शाही शुक्लाफाँट वन्यजन्तु आरक्ष  ''Royal Sukla Phanta Wildlife Reserve ''नाम्ना विधिवत स्थापितवान्।
 
[[वर्गः:वन्यजन्तु आरक्षा]]