"नरेन्द्र मोदी" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४१:
बह्व्य: प्राकृतिकविपद: अपि तत्र कारणभूता:। तथापि एकेन कुशलव्यूहरचनाकारेण स्वस्य राष्ट्रीयै: आन्तरराष्ट्रीयै: अनुभवै: समृद्धो भूत्वा अस्या: समस्याया: निराकरणं कर्तुं मार्गप्राप्ते: निर्णय: कृत:।
=== भूकम्पग्रस्तेभ्यः पुनर्वसनव्यवस्था ===
यदा मुख्यमन्त्रिरूपेण पदभार: गृहीत: तदा सर्वप्रथमम् आह्वानरूपं कार्यम् अर्थात् २००१ तमवर्षस्य विनाशकारी भूकम्प:<ref>{{cite book | url=http://books.google.co.in/books?id=qT7QvviGoJsC&pg=PA116&redir_esc=y#v=onepage&q&f=false | title=Business Standard Political Profiles of Cabals and Kings | publisher=Business Standard Books. | author=Phadnis, Aditi | year=(2009). | location=pp. 116–21. | isbn=978-81-905735-4-2.}}</ref>। तेन भूकम्पेन पीडितानां जनानाम् आवासव्यवस्था, पुन: आवासानां निर्माणं, पुनर्वसनप्रक्रिया च। [[सहस्त्रश: जना: केषुचिदपि आश्रयस्थानेषु दैनन्दिनसुविधा: विना कथमपि जीवनं यापयन्ति स्म। साम्प्रतं श्रीनरेन्द्रमोदीवर्येण प्रतिकूला: परिस्थितेय: अपि कथं विकासस्य अवसररूपेण परिवर्तिता: तदद्य दृष्टुं शक्यते।
यदा पुनर्निर्माणस्य पुनर्वसनस्य च कार्यं चलति स्म तदा अपि श्रीमता नरेन्द्रमहोदयेन स्वस्य दूरदर्शित्वं न नाशितम्। गुजरातराज्येन सर्वदा औद्योगिक: विकास: एव लक्षित: आसीत् । परं नरेन्द्रमहोदयेन सर्वाङ्गिणाय - सामाजिकाय आर्थिकाय च विकासाय सुष्ठु-रीत्या सामाजिकक्षेत्रस्य उपरि ध्यानं केन्द्रितं कृत्वा तत् असन्तुलनं समीकर्तुं निर्णय: कृत:। श्रीमता नरेन्द्रमोदीवर्येण पञ्चामृतयोजना कल्पिता। राज्यस्य सर्वाङ्गिणाय विकासाय पञ्चसूत्रीया रणनीति:।
 
"https://sa.wikipedia.org/wiki/नरेन्द्र_मोदी" इत्यस्माद् प्रतिप्राप्तम्