"बलिचक्रवर्ती" इत्यस्य संस्करणे भेदः

(लघु) The file Image:Dasavatara5.gif has been replaced by Image:Dasavatara5.png by administrator commons:User:GifTagger: ''Replacing GIF by exact PNG duplicate.''. ''Translate me!''
पङ्क्तिः १:
[[चित्रम्:Dasavatara5.gifpng|thumb|200px|बलिः वामनाय दानं करोति]]
'''बलिः''' कश्चन क्षत्रियः । प्रह्लादपुत्रस्य वीरोचनस्य पुत्रः बलिः । एतस्य पत्नी सुदेष्णा । एतस्य पुत्रः बाणासुरः । एतस्य इन्द्रसेनः इति नामान्तरः । एतस्य पत्नी विन्ध्यावळि । इन्द्रेन संहृतः बलिः शुक्राचार्यस्य मृतसञ्जीविनीद्वारा पुनर्जीवं प्राप्य विश्वजित् इत्यस्य यागं कृत्वा अग्निदेवेन रथाश्वध्वजं, पितामहेन प्रह्लादेन दिव्यधनुः, अक्षयतूणीरं च प्राप्य इन्द्रेन सह युद्धं कृत्वा जित्वा स्वर्गराज्यं स्वाधीने स्वीकृतवान् ।
 
"https://sa.wikipedia.org/wiki/बलिचक्रवर्ती" इत्यस्माद् प्रतिप्राप्तम्