"विकिपीडिया:नीतिसभा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ७०६:
विकिस्रोतसि शास्त्रमन्थनप्रकल्पसम्बद्धं विकिप्रकल्पपुटम् [https://sa.wikisource.org/wiki/Wikisource:%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%83-%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A4%A8%E0%A5%8D%E0%A4%A5%E0%A4%A8%E0%A4%AE%E0%A5%8D अत्र] निर्मितम् अस्ति । अस्याः प्रकल्पयोजनायाः यशस्वितायै ये सहकर्तुम् उत्सुकाः ते सर्वे तस्मिन् पुटे स्वनाम योजयन्तु । कार्यस्य आरम्भानन्तरं तत्सम्बद्धसूचनाः प्रेषयिष्यन्ते । [[User:Shubha|Shubha]] ([[User talk:Shubha|चर्चा]]) ०५:०६, १३ अक्तूबर २०१४ (UTC)
|}
 
== 'प्रवेशद्वार'पुटानां सर्जनम् (Creation of Portal pages) ==
 
संस्कृतविकिपीडियायाः संवर्धनदृष्ट्या 'प्रवेशद्वार'पुटानां सृष्टिः अपेक्षिता वर्तते । आङ्ग्लभाषया Portal इति कथ्यमानस्य अस्य विषये अधिकावगमनाय [https://en.wikipedia.org/wiki/Wikipedia:Portal अत्र] दृश्यताम् । उदाहरणार्थम् आङ्ग्लविकिपीडियायां भारतविषयकं प्रवेशद्वारम् एवं वर्तते - [https://en.wikipedia.org/wiki/Portal:India] प्रमुखविषयाणां प्रवेशद्वाराणां निर्माणेन पठितॄणां सम्पादकानाञ्च महत् प्रयोजनं भवति । निश्चिते विषये (उदा - संस्कृतम्/भारतम्) प्रवेशद्वारपुटानि यदि निर्मीयन्ते तर्हि विषयेस्मिन् कानि पुटानि विद्यन्ते, कानि निर्मातव्यानि इति सुलभतया अवगन्तुं शक्यते अनेन । इतः जनाकर्षणमपि वर्धते । इयं व्यवस्था अद्यत्वे संस्कृतविकिपीडियायां न विद्यते । अस्य सर्जनाय तान्त्रिकसाहाय्यम् अपेक्षितमस्ति । तस्य प्राप्त्यर्थं प्रयासः कर्तव्यः विद्यते । प्रवेशद्वारपुटानाम् आवश्यकतां भवन्तः सर्वे अनुमोदन्ते इति भावयामि । भवतां समर्थनम् अधः सूचयन्तु इति प्रार्थये । - [[User:Shubha|Shubha]] ([[User talk:Shubha|चर्चा]]) १३:४५, १२ दिसम्बर २०१४ (UTC)
# {{फलकम्:Support}} - [[User:Shubha|Shubha]] ([[User talk:Shubha|चर्चा]]) १३:४५, १२ दिसम्बर २०१४ (UTC)
"https://sa.wikipedia.org/wiki/विकिपीडिया:नीतिसभा" इत्यस्माद् प्रतिप्राप्तम्