"वाल्मीकिः" इत्यस्य संस्करणे भेदः

(लघु) (Script) Duplicate: File:Valmiki Hermitage.jpgFile:Hermitage of Valmiki, Folio from the "Nadaun" Ramayana (Adventures of Rama) LACMA AC1999.127.45.jpg Exact or scaled-down duplicate: [[commons::File:Hermitage of V...
पङ्क्तिः ६:
==रत्नाकरः वाल्मीकिरभूत्.....==
रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म । एकदा तस्मिन् मार्गे '''नारदमहर्षिः'''समागतः । नारदमहर्षिं दृष्ट्वा चौर्यं कर्तुं रत्नाकरः तत्सकाशं गतवान् । रत्नाकरः यथार्थमवगच्छति । ज्ञानोदयः सञ्जायते ।
== शीर्षकपाठ्यांशः ==
 
==शोकः श्लोकत्वमागतः==
"https://sa.wikipedia.org/wiki/वाल्मीकिः" इत्यस्माद् प्रतिप्राप्तम्