"स्वच्छभारताभियानम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९९:
== अभियानविषये [[नरेन्द्र मोदी]]-महोदयस्य चिन्तनम् ==
 
{{cquote|[[मोहनदास करमचन्द गान्धी|महात्मनः]] स्वप्नद्वयम् आसीत् । '''एकं स्वतन्त्रभारतम्, अपरं स्वच्छभारतम्''' । स्वतन्त्र[[भारत]]स्य स्वप्नं पूर्णं कर्तुं भारतीयैः [[मोहनदास करमचन्द गान्धी|महात्मनः]] सहायता कृता परन्तु इतोऽपि स्वच्छभारतस्य स्वप्नम्स्वप्नः अवशिष्टम्अवशिष्टः अस्ति । अतः भारतीयत्वेन अस्माकं दायित्वम् अस्ति यत्, २०१९ तमस्य वर्षस्य [[मोहनदास करमचन्द गान्धी|महात्मनः]] १५० तमायाः जन्मजयन्त्याः उत्सवं वयं स्वच्छभारते कृत्वाआचर्य तस्य स्वप्नं पूर्णं कुर्मः ।}}
 
{{cquote|भारतीयाः स्वच्छभारताभियानं जनान्दोलनेजनान्दोलनत्वेन परिणमेयुःपरिणामयेयुः । जनाः दृढनिश्चयं कुर्युः यत्, अहम् अस्वच्छतां न करिष्यामि तथा च अस्वच्छतां कर्तुम् अन्यम् अवसरम् अपि न दास्यामि <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://articles.economictimes.indiatimes.com/2014-09-19/news/54109104_1_prime-minister-narendra-modi-mass-movement-clean-india|work= indiatimes|publisher= indiatimes |accessdate=३०/१२/२०१४}}</ref> ।}}
 
{{cquote|विश्वस्वास्थ्यसङ्घटनस्य अन्वेषणानुसारं [[भारतम्|भारतगणराज्ये]] अस्वच्छतायाः कारणेन प्रत्येकस्यप्रत्येकस्याः व्यक्तेः कृते ६५०० रूप्यकाणि व्यर्थानि व्ययन्तिभवन्ति । स्वच्छभारताभियानस्य साफल्येन निर्धनव्यक्तीनां धनरक्षणं भविष्यति । अतः देशवासिनः प्रतिवर्षं शतं (१००) घण्टाः श्रमदानं कुर्युः <ref>{{cite web| title= नमो स्वच्छतायै|url= http://www.narendramodi.in/hi/pm-launches-swachh-bharat-abhiyaan/|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=३१/१२/२०१४}}</ref> ।}}
 
{{cquote|राष्ट्रवासिनः एतत् अभियानं राजनीत्याः उपचक्षुसाउपनेत्रेण (spectacles) मा पश्यन्तु, परन्तु राष्ट्रभक्तायाःराष्ट्रभक्त्याः, जनस्वास्थ्यस्य च कटिबद्धतयाकल्याणनिमित्तम् सहएतत् योजयित्वाअभियानम् इति दृष्ट्या पश्यन्तु<ref>{{cite web| title= नमो स्वच्छतायै|url= http://www.narendramodi.in/hi/pm-launches-swachh-bharat-abhiyaan/|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=३१/१२/२०१४}}</ref> ।}}
 
== स्वच्छताप्रतिज्ञा ==
 
<pre>
अहं शपथं करोमि यत्, अहं स्वयं स्वच्छतायै सर्वदा जागृतः/जागृता भूत्वा तस्यै योगदानं करिष्यामि ।
प्रतिवर्षम् अहं १०० घण्टाः अर्थात् प्रतिदिनं घण्टाद्वयं श्रमदानं कृत्वा स्वच्छतायाः सङ्कल्पं चरितार्थं करिष्यामि ।
अहम् अस्वच्छतां न करिष्यामि तथा च अस्वच्छतां कर्तुम् अवसरम् अपि न दास्यामि ।
प्रप्रथमम् अहं स्वस्मात्, स्वपरिवारात्, स्ववीथ्याः, स्वग्रामात्, स्वस्य कार्यस्थलात् च स्वच्छतायैअस्वच्छताम् प्रयासं प्रारभिष्यामि ।अपाकर्तुं
प्रयासारम्भं करिष्यामि । अहं मन्ये यत्, विश्वस्मिन् ये देशाः स्वच्छाः दरीदृश्यन्ते, तेषां स्वच्छतायाः कारणम् अस्ति यत्, तस्य देशस्य नागरिकाः अस्वच्छतां न कुर्वन्ति
तेषां देशानां नागरिकाः अस्वच्छतां न कुर्वन्ति तथा च अस्वच्छतां कर्तुम् अवसरम् अपि न यच्छन्ति । अद्याहं यं शपथं स्वीकरोमि, तम् अन्यैः शतैःशतेनापि (१००) अपि कारयिष्यामि । अहं जनामि यत्, स्वच्छतायै उपन्यस्तम् एकं चरणम् अखिलभारतं स्वच्छं कर्तुं साहाय्यं करिष्यति
अहं जनामि यत्, स्वच्छतां प्रति स्थापितः मम एकः चरणः आभारतं स्वच्छं कर्तुं साहाय्यं करिष्यति ।
</pre>
 
Line १५१ ⟶ १५०:
== स्वच्छभारतधावनस्पर्धा ==
 
२०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्के [[राष्ट्रपतिभवन|राष्ट्रपतिभवने]] 'स्वच्छ भारत रन्' इत्याख्यः कार्यक्रमः अभवत् । तस्य कार्यक्रमस्य आयोजनं [[भारतम्|भारतगणराज्य]]स्य [[राष्ट्रपति]]ना कृतम् आसीत् । तस्मिन् कार्यक्रमे १५०० जनाः भागम् अवहन् । तस्याः धावनप्रतियोगितायाः आरम्भः राष्ट्रपतेः निर्देशानन्तरम् अभवत् । तस्मिन् कार्यक्रमे उच्चपदाधिकारिणः परिवारेण सहसपरिवारं भागम् अवहन् <ref>{{cite web| title= स्वच्छभारताभियानम् |url=http://timesofindia.indiatimes.com/india/Swachh-Bharat-Run-organized-at-Rashtrapati-Bhavan/articleshow/44300509.cms|work= timesofindia|publisher=indiatimes|accessdate=३०/१२/२०१४}}</ref>}} ।
 
== बाह्यसम्पर्कतन्तुः ==
"https://sa.wikipedia.org/wiki/स्वच्छभारताभियानम्" इत्यस्माद् प्रतिप्राप्तम्