"मलयाळम्" इत्यस्य संस्करणे भेदः
सम्पादनसारांशरहितः
(लघु) (removed Category:भाषाः; added Category:भारतीयभाषाः using HotCat) |
|||
}}
'''मलयाळम्''' (Malayalam) भारतीयभाषासु अन्यतमा या च [[केरळम्|केरळराज्ये]] अधिकतया उपयुज्यते । भारते अधिकृततया सूचितासु २२ भाषासु अन्यतमा । केरळराज्यस्य, लक्षद्वीपस्य, पुतुच्चेर्याः च राज्यभाषा विद्यते । इयं [[द्रविडभाषा]]परिवारस्य काचित् भाषा। केरळदेशे जना: मलयाळभाषया वदन्ति । {{formatnum:४०००००००}} जनाः अनया भाषया सम्भाषन्ते । इयं भाषा तमिऴ्नाडुराज्यस्य नीलगिरि-कन्याकुमारी-
मलयाळं ६ शतके द्रविडभाषातः उत्पन्नम् इति श्रूयते । अन्यः वादः वर्तते यत् इयं भाषा इतोपि प्राचीनतमा इति । अस्याः भाषायाः ८०% शब्दाः संस्कृतशब्दाः एव । मलयाळभाषायाः उगमात् पूर्वं प्राचीनतमिऴभाषा उपयुज्यते स्म साहित्ये, तमिऴकप्रदेशस्य सभासु च । अस्य किञ्चन उत्तमम् उदाहरणं नाम '[[
मलयाळभाषा संस्कृत-तमिऴभाषयोः परम्परातः उद्भूता इत्यतः भारतीयभाषासु एव अस्याः अक्षरमालायाम् अत्यधिकाः वर्णाः विद्यन्ते । मलयाळलिपिः संस्कृतशब्दानां सर्वासां द्राविडभाषाशब्दानाञ्च अभिब्यक्तौ समर्था वर्तते ।
|