"नेताजी सुभाषचन्द्र बोस" इत्यस्य संस्करणे भेदः

पङ्क्तिः २६:
 
=राजनैतिकक्षेत्रे प्रवेशः=
चित्तरञ्जनदासः सुभाषस्य [[राजनीतिः|राजनीतेः]] [[गुरुः]] आसीत्। १९२३ तमे वर्षे सः अखिलभारतीययुवाकाङ्ग्रेसस्य अध्यक्षः अभवत् । सः देशबन्धुनामकस्य [[समाचारपत्रम्|समाचारपत्रस्य]] सम्पादकः अपि अभवत् । १९२५ तमे वर्षे सः कारागृहवासी जातः ।<br />
१९२७ तमे वर्षे सः कारागृहात् मुक्तः जातः । अग्रिमेषु वर्षेषु सः [[यूरोप्|फिरङ्गद्वीपे]] अभ्रमत् । १९३८ तमे वर्षे सः काङ्ग्रेसपक्षस्य अध्यक्षः अभवत् ।
 
"https://sa.wikipedia.org/wiki/नेताजी_सुभाषचन्द्र_बोस" इत्यस्माद् प्रतिप्राप्तम्