"चेन्नै" इत्यस्य संस्करणे भेदः

→‎देवालयः: added maruntheeshwarar & kapaleeshwarar temple info
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ५:
==विजिपि युनिवर्सल् किङ्गडम्==
एतत् सागरतीरस्थं विहारधाम अस्ति । विनोदाय विहाराय च अत्र ‘बीचरेसार्ट’ अस्ति एम्यूसमेण्ट् उद्यानमस्ति । वसत्यर्थम् ६५ कुटीराणि सन्ति कुटुम्बस्य सर्वे जनाः आगत्य अत्र विरोमदिनेषु सन्तोषम् अनुभवितुम् उत्तमं स्थानमेतत् ।
मार्गः –चैन्नैतः २९ कि.मी मामल्लपुरम् मार्गः ।....
[[File:M. A. Chidambaram Stadium Challenger Trophy 2006.jpg|thumb|एम् ए सि क्रिकेट्-क्रीडाङ्गणम्]]
 
==एम. जि. एम. डि.जि. वर्ल्ड्==
एतत् मुत्तकाडु इति प्रसिद्धं विश्रामस्थानमस्ति । बालानां वयस्कानां च अत्र अनेकविधक्रीडाः सन्ति । अप्सरालोके(fairy tale) वर्णितानि पात्राणि हम्प्टी, डम्प्टी, ब्याटमन् , क्रूकड् ट्रि, टोरेण्डो कोस्टल् रैड इत्यादीनि सन्ति । पाश्चात्यदेशे दृश्यमानानि कतिचन दृश्याणि अपि अत्र द्र्ष्टुं शक्नुमः । कौबाय् ल्याण्ड् , विण्डमिल् शिप् व्रेक इत्येतानि अतीवसुन्दराणि सन्ति । सुन्दरे प्यारिसमार्गे चलितुं शक्यते । क्रीडासु बम्पर् कार्, स्लैड्, आन्दोलिकाः च सन्ति ।
"https://sa.wikipedia.org/wiki/चेन्नै" इत्यस्माद् प्रतिप्राप्तम्