"रामकृष्ण हेगडे" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox Indian politician
| name = Ramakrishna Hegde
| image =
| caption =
| birth_date ={{birth date |1926|8|29|}}
| birth_place =[[Siddapura, Uttara Kannada|Siddapur]], [[Uttara Kannada]]
| residence =
| death_date ={{death date and age|2004|1|12|1926|8|29|df=y}}
| death_place =[[Bengaluru]], [[Karnataka]],India
| order = 10th
| office = Chief Minister of Karnataka
| constituency =
| term_start = 10 January 1983
| term_end = 10 August 1988
| predecessor = [[R. Gundu Rao]]
| successor = [[S. R. Bommai]]
| party =[[Janata Dal]], [[Lok Shakti]]
| religion = Hindu
| spouse = Shakuntala Hegde
| children =
| website =
| footnotes =
| date =
| year =
| source =
}}
 
उत्तरकन्नडमण्डलस्य सिद्धपुरोपमण्डलस्य केन्द्रतः १७कि.मी दूरे विद्यमाने दोड्मने इति लघुग्रामात् देहली पर्यन्तं संवृद्धः माहानायकः रामकृष्णहेगडे महोदयः । राजकीयेऽपि सांस्कृतिकां गरिमां सङ्गृहीतवान् विशिष्टः राजकीयपटुः हेगडेमहोदयः । सर्वेषां वचांसि श्रुण्वन् अपि स्वान्तरङ्गस्य ध्वनिं श्रोतुं न विस्मरति स्म । तदृशः अतिविरलराजकीयपटुषु अन्यतमः रामकृष्णमहोदयः । सदा महत्स्वप्नं पश्यन् तस्य साकारार्थं सततप्रयत्नशीलः राजतन्त्रे यशः प्राप्नोत् ।
 
Line ७ ⟶ ३४:
पञ्चवर्षानन्तरं क्रि.श.१९५४तमे वर्षे स्वमण्डले एव राजकीयरङ्गं प्राविशत् । काङ्ग्रेस् पक्षस्य मण्डलाध्यक्षः भूत्वा वर्षत्रयं सेवां कृतवान् । मण्डलस्य समग्राभिवृद्धये यतमानः रामकृष्णमहोदयः विख्यातः अभवत् ।
१९५४ तमे वर्षे सः काङ्ग्रेस्पक्षस्य मण्डलाध्यक्षरूपेण राजनैतिकक्षेत्रं प्राविशत् । १९५७ तमे वर्षे ऐदम्प्राथम्येन सः कर्णाटकविधानसभायाः सदस्यत्वेन चितः ।
 
 
 
{{कर्णाटकस्य मुख्यमन्त्रिणः}}
Line १५ ⟶ ४०:
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/रामकृष्ण_हेगडे" इत्यस्माद् प्रतिप्राप्तम्