"वि वि गिरि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox Officeholder
| name = वराहगिरिः वेङ्कटगिरिः
| image = VVGiri.png
| imagesize =
| smallimage =
पङ्क्तिः ४२:
पश्चात् क्रि.श. १९५७ तमे वर्षे [[उत्तरप्रदेशः|उत्तरप्रदेशस्य]], क्रि.श. १९६०तमे वर्षे [[केरळम्|केरळराज्यस्य]], क्रि.श. १९६५तमे वर्षे [[कर्णाटकम्|कर्णाटकस्य]] च राज्यपालः अभवत् । सक्रियराजनीत्या निवृत्तः चेदपि राज्यपालः केवलम् उत्सवमूर्तिः न । सः जनप्रतिनिधिः केवलं नित्यकार्याणि कुर्वन् भवति चेत् समीचीनं न । तेनापि जनसेवायां निरतेन भूत्वा मुख्यकार्याणि करणीयानि इति गिरिवर्यः वदति स्म । गिरिवर्यः क्रि.श. १९६७ तमे वर्षे भारतस्य उपराष्ट्रपतिः इति नियुक्तः । स्वाधिकारपदं सुयोग्यम् उपयुज्य राज्यसभायाः नूतनवर्चः समानीतवान् । क्रि.श. १९६९तमवर्षे अकस्मात् [[भारतस्य राष्ट्रपतयः|भारतस्य राष्ट्रपतिः]] [[झाकिर हुसैन्]] दिवङ्गतः । तदा [[बेङ्गळूरु]]नगरस्य लालबाग् काचगृहे सञ्चालिते काङ्ग्रेस् अधिवेशने समितिः [[नीलं सञ्जीवरेड्डी]]वर्यं राष्ट्रपतिरिति नियोजयितुं निरचिनोत् । किन्तु तदानीन्तनप्रधानामन्त्रिणी [[इन्दिरा गान्धिः]] एतत् नाङ्ग्यकरोत् । सा वि.वि.गिरेः नाम सूचितवती । अनिवार्यस्पर्धया काङ्ग्रेस् द्विधा विभक्तम् । वि.वि.गिरिः एव जित्वा राष्ट्रपतिः अभवत् । क्रि.श. १९६९तमवर्षस्य अगस्ट् २३तमदिनात् क्रि.श. १९७४तमवर्षस्य २४तमदिनपर्यन्तं राष्ट्रपतिस्थानम् अलङ्कृतवान् <ref>{{cite book | url=http://books.google.co.in/books?id=MS_jrForJOoC&pg=PA301&dq=v+v+giri+president&hl=en&sa=X&ei=zWjIUMW0L8OxrAfzlYHQCw&ved=0CE8Q6AEwCQ#v=onepage&q=v%20v%20giri%20president&f=false | title=History of Modern India: 1707 A.D. to Up to 2000 A.D. | publisher=New Delhi: Atlantic Publishers. | author=Chaurasia, Radhey Shyam | year=(2002). | pages=p. 301.}}</ref>। तस्य काले एव क्रि.श१९७१तमे वर्षे बाङ्ग्लाविमोचनसमस्या सम्मुखीकृता । क्रि.श. १९७५तमे वर्षे अस्मै [[भारतरत्नम्|भारतरत्नप्रशस्तिः]] प्रदत्ता । क्रि.श. १९८०तमवर्षस्य जून् मासे वि.वि.गिरिः दिवङ्गतः ।
 
==बाह्यसम्पर्कतन्तु==
{{भारतस्य राष्ट्रपतयः}}
{{भारतरत्नप्रशस्तिभूषिताः}}
 
==टिप्पणी==
{{reflist}}
पङ्क्तिः ५०:
[[वर्गः:भारतस्य राष्ट्रपतयः]]
[[वर्गः:भारतरत्नपुरस्कारभाजः]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:भारतीयराजनेतारः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/वि_वि_गिरि" इत्यस्माद् प्रतिप्राप्तम्