"पुरुषसूक्तम्" इत्यस्य संस्करणे भेदः

(लघु) added Category:वेदाः using HotCat
पङ्क्तिः २३:
 
==सूक्तम्==
#सहस्रशीर्षा पुरुषःसहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात्। स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशांगुलमं॥१सर्वतस्पृत्वात्यतिष्ठद्दशांगुलम्॥१
#पुरुष एवेदम् यत् भूतम् यच्च भव्यम्।भाव्यम्। उतामृतत्वस्येशानो यदह्नेना तिरोहति॥२यदन्नेनातिरोहति॥२
#एतावानस्य महिमातो ज्यायांश्च पूरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥
#त्रिपादूर्द्ध्वःत्रिपादूर्द्ध्व उदैत् पुरुषः पादोस्येहा भवात् पुनः। ततो विष्वङ् व्यक्रामच्छाशनान शनेव्यक्रामत्शाशनानशने अभि॥४
#तस्मात्तताे विराडजायत विराजो अधिपूरुषः। सहातोसजातो अत्यरिच्यत पश्चात् भूमिमथॊ पुरः॥५
तस्माद्यज्ञात् सर्वहुतःसंभृतं पृषदाजयम् ।पशूस्तांश्चक्रे वायव्या नारण्या ग्रामयश्च ये ।।७
#यत् पुरुषेण्पुरुषेण हविषा देवा यज्ञमतन्वत। वसन्तो अस्या सीदाज्यम् ग्रीष्म इद्ध्म शरधवि॥६
#सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः। देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुं॥७॥
#तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः। तेन देवा अयजन्त साध्या ऋषयश्च ये॥८॥
"https://sa.wikipedia.org/wiki/पुरुषसूक्तम्" इत्यस्माद् प्रतिप्राप्तम्