"पुरुषसूक्तम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २३:
 
==सूक्तम्==
<center>
#'''सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात्। स भूमिं सर्वतस्पृत्वात्यतिष्ठद्दशांगुलम्॥१
#पुरुष एवेदम् यत् भूतम् यच्च भाव्यम्। उतामृतत्वस्येशानो यदन्नेनातिरोहति॥२
 
#एतावानस्य महिमातो ज्यायांश्च पूरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥
'''स भूमिं सर्वतस्पृत्वात्यतिष्ठद्दशांगुलम्॥१॥
#त्रिपादूर्द्ध्व उदैत् पुरुषः पादोस्येहा भवात् पुनः। ततो विष्वङ् व्यक्रामत्शाशनानशने अभि॥४
 
#तताे विराडजायत विराजो अधिपूरुषः। सजातो अत्यरिच्यत पश्चात् भूमिमथॊ पुरः॥५
#'''पुरुष एवेदम् यत् भूतम् यच्च भाव्यम्। उतामृतत्वस्येशानो यदन्नेनातिरोहति॥२
#तस्माद्यज्ञात् सर्वहुतःसंभृतं पृषदाज्यम् ।पशूस्तांश्चक्रे वायव्या नारण्या ग्रामयश्च ये ।।६
 
#तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे। छंदांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥७॥
'''उतामृतत्वस्येशानो यदन्नेनातिरोहति॥२॥
#तस्मादश्वा अजायंत ये के चोभयादतः। गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः॥८॥
 
#तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः। तेन देवा अयजन्त साध्या ऋषयश्च ये॥९॥
'''एतावानस्य महिमातो ज्यायांश्च पूरुषः।
#यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्। मुखं किमस्यासीत्किम्बाहू किमूरू पादा उच्येते॥१०॥
 
#ब्राह्मणोऽस्य मुखामासीद्वाहू राजन्यः कृतः। ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत॥११॥
#एतावानस्य महिमातो ज्यायांश्च पूरुषः। '''पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥
#चंद्रमा मनसो जातश्चक्षोः सूर्यो अजायत। श्राेत्रद्वायुश्च प्राणश्च मुखादग्निरजायत ॥१२॥
 
#नाभ्या आसीदंतरिक्षं शीर्ष्णो द्यौः समवर्तत। पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन्॥१३॥
#'''त्रिपादूर्द्ध्व उदैत् पुरुषः पादोस्येहा भवात् पुनः। ततो विष्वङ् व्यक्रामत्शाशनानशने अभि॥४
#यत् पुरुषेण हविषा देवा यज्ञमतन्वत। वसन्तो अस्या सीदाज्यम् ग्रीष्म इद्ध्म शरधवि॥१४
 
#सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः। देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुं॥१५॥
'''ततो विष्वङ् व्यक्रामत्शाशनानशने अभि॥४॥
#यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमानः सचंत यत्र पूर्वे साध्याः संति देवा:॥१६॥
 
#वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे। सर्वाणि रूपाणि विजित्य धीरो नामानि कृत्वा भिवदन्यदास्ते॥१६
#'''तताे विराडजायत विराजो अधिपूरुषः। सजातो अत्यरिच्यत पश्चात् भूमिमथॊ पुरः॥५
#धाता पुरस्ताद्यमुदाजहार शक्रफ्प्रविद्वान् प्रतिशश्चतस्र। तमेवम् विद्वान् अमृत इह भवति नान्यफ्पन्धा अयनाय विद्यते॥१७
 
'''सजातो अत्यरिच्यत पश्चात् भूमिमथॊ पुरः॥५॥
 
#'''तस्माद्यज्ञात् सर्वहुतःसंभृतं पृषदाज्यम् ।पशूस्तांश्चक्रे वायव्या नारण्या ग्रामयश्च ये ।।६
 
'''पशूस्तांश्चक्रे वायव्या नारण्या ग्रामयश्च ये ।।६॥
 
#'''तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे। छंदांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥७॥
 
'''छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥७॥
 
'''तस्मादश्वा अजायंत ये के चोभयादतः।
 
#तस्मादश्वा अजायंत ये के चोभयादतः। '''गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः॥८॥
 
#'''तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः। तेन देवा अयजन्त साध्या ऋषयश्च ये॥९॥
 
'''तेन देवा अयजन्त साध्या ऋषयश्च ये॥९॥
 
'''यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्।
 
#यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्। '''मुखं किमस्यासीत्किम्बाहू किमूरू पादा उच्येते॥१०॥
 
'''ब्राह्मणोऽस्य मुखामासीद्वाहू राजन्यः कृतः।
 
#ब्राह्मणोऽस्य मुखामासीद्वाहू राजन्यः कृतः। '''ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत॥११॥
 
'''चंद्रमा मनसो जातश्चक्षोः सूर्यो अजायत।
 
#चंद्रमा मनसो जातश्चक्षोः सूर्यो अजायत। '''श्राेत्रद्वायुश्च प्राणश्च मुखादग्निरजायत ॥१२॥
 
'''नाभ्या आसीदंतरिक्षं शीर्ष्णो द्यौः समवर्तत।
 
#नाभ्या आसीदंतरिक्षं शीर्ष्णो द्यौः समवर्तत। '''पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन्॥१३॥
 
'''यत् पुरुषेण हविषा देवा यज्ञमतन्वत।
 
#यत् पुरुषेण हविषा देवा यज्ञमतन्वत। '''वसन्तो अस्या सीदाज्यम् ग्रीष्म इद्ध्म शरधवि॥१४शरधवि॥१४॥
 
'''सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः।
 
#सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः। '''देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुं॥१५॥
 
'''यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन्।
 
#यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन्। '''ते ह नाकं महिमानः सचंत यत्र पूर्वे साध्याः संति देवा:॥१६॥
 
#'''वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे। सर्वाणि रूपाणि विजित्य धीरो नामानि कृत्वा भिवदन्यदास्ते॥१६
 
'''सर्वाणि रूपाणि विजित्य धीरो नामानि कृत्वा भिवदन्यदास्ते॥१६॥
 
#'''धाता पुरस्ताद्यमुदाजहार शक्रफ्प्रविद्वान् प्रतिशश्चतस्र। तमेवम् विद्वान् अमृत इह भवति नान्यफ्पन्धा अयनाय विद्यते॥१७
 
'''तमेवम् विद्वान् अमृत इह भवति नान्यफ्पन्धा अयनाय विद्यते॥१७॥'''
 
</center>
 
 
"https://sa.wikipedia.org/wiki/पुरुषसूक्तम्" इत्यस्माद् प्रतिप्राप्तम्