"महाभारतम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ६२:
महाभारतमष्टादशसु पर्वसु विभक्तं वर्त्तते, तस्मिंश्च आदि-सभा-वन-विराट-उद्योग-भीष्म-द्रोण-कर्ण-शल्य-सौप्तिक-स्त्री-शान्ति-अनुशासन-अश्वमेध-आश्रमवासि-महाप्रास्थानिक –स्वर्गारोहणपर्वणि सन्ति ।
 
अनुषङ्गतः शकुन्तलोपाख्यान[[शकुन्‍तला|शकुन्तलो]]पाख्यान –मत्स्योपाख्यान –रामोपाख्यान-शिबिकथा-सावित्रीकथा[सती सावित्री|सावित्री]]कथा-नलोपाख्यानादीनि[[नलः|नलो]]पाख्यानादीनि वर्णितानि । युद्धवर्णनमात्रं न व्यासस्य[[वेदव्यासः| व्यास]]स्य लक्ष्यमपि तु भौतिकजीवनस्यासारतां प्रकाश्य प्राणिनां मोक्षमार्गे प्रवर्त्तनमेव व्यासस्य महाभारतप्रणयने उद्देश्यमासीत्, अत एवात्र शान्तो रसः प्रधानभूतः वीरस्तु रसोऽङ्गभावं गतः ।
 
==महाभारतस्य वैशिष्ट्यम् ==
"https://sa.wikipedia.org/wiki/महाभारतम्" इत्यस्माद् प्रतिप्राप्तम्