No edit summary
No edit summary
पङ्क्तिः २२:
 
सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन '''सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति''' । अतः अहं विनतिं कुर्वन् अस्मि यत्, '''"[[विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम्]] एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु"''' इति । <span style="border:3px dashed DarkOrange;"><span style="color:green;">ॐ</span>[[योजकः:NehalDaveND|<u>'''<span style="color:orange;">NehalDaveND</span>'''</u>]] ([[योजकसम्भाषणम्:NehalDaveND|<span style="color:blue;">✉✉</span>]]) </span> ११:४६, २० जुलाई २०१४ (UTC)
 
== : तथा ः मध्ये भेदः ==
 
Hi Brother... I hope you are enjoying editing on sa.wikipedia. You are doing good work for Sanskrit. Just one thing I want to tell you that please understand difference between : (colon) and ः (visarga-विसर्गः) You have created a page हंस: is with colon not with विसर्ग. In this situation when some one will search proper page, than searcher will not find this page. Because this is not a visarga along title. So I want to guide you in this topic. First of all read [https://sa.wikipedia.org/wiki/योजकः:NehalDaveND/प्रयोगपृष्ठम्/4 this] Article and see how to decide Article's name. Secondly take some guide how to write in wikipedia [[सहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?|here]]. If you have further question, don't hesitate and talk to me on my talk page. I want you edit more and more for Sanskrit. Thank you. <span style="border:3px dashed DarkOrange;"><span style="color:green;">ॐ</span>[[योजकः:NehalDaveND|<u>'''<span style="color:orange;">NehalDaveND</span>'''</u>]] ([[योजकसम्भाषणम्:NehalDaveND|<span style="color:blue;">✉✉</span>]]) </span> ०३:३४, १८ जनवरी २०१५ (UTC)
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Hugo.arg" इत्यस्माद् प्रतिप्राप्तम्