"तिलः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{taxobox
||name =Sesame
|image =Sesamum indicum - Köhler–s Medizinal-Pflanzen-129.jpg
|image2 =Sesamum indicum 2.jpg
|image2_caption =Sesame plants
|color = lightgreen
|regnum =[[Plantae]]
|unranked_divisio =[[Angiosperms]]
|unranked_classis =[[Eudicots]]
|unranked_ordo =[[Asterids]]
|ordo =[[Lamiales]]
|familia =[[Pedaliaceae]]
|genus =''[[Sesamum]]''
|species ='''''S. indicum'''''
|binomial =''Sesamum indicum''
|binomial_authority =[[Carl Linnaeus|L.]]
|synonyms =
{{Plainlist | style = margin-left: 1em; text-indent: -1em; |
*''Dysosmon amoenum'' <small>Raf.</small>
*''Sesamum africanum'' <small>Tod.</small>
*''Sesamum occidentalis'' <small>Heer & Regel</small>
*''Sesamum oleiferum'' <small>Sm.</small>
*''Sesamum orientale'' <small>L.</small>
*''Volkameria orientalis'' <small>(L.) Kuntze</small>
}}
|synonyms_ref = <ref>{{cite web
|url=http://www.theplantlist.org/tpl1.1/record/kew-2588550
|title=The Plant List: A Working List of All Plant Species
|accessdate=14 January 2015}}</ref>
}}
 
[[चित्रम्:Sesamum indicum 2.jpg|thumb|175px|right|तिलसस्यम्]]
[[चित्रम्:Sa white sesame seeds.jpg|thumb|200px|left|श्वेतवर्णीयं तिलधान्यम्]]
Line ३९ ⟶ ७०:
:२३. [[शनिग्रहः|शनिग्रहस्य]] उपशान्त्यर्थं तिलः उत्तमः परिहारकः । अष्टमशनिना, पञ्चमशनिना, सार्धसप्तशनिना च पीड्यमानाः तिलतैलेन स्नात्वा देवालयेषु तिलतैन दीपान् ज्वालयन्ति ।
:२४. हेमन्ते (जनवरि फेब्रवरि मासयोः) तैलांशयुक्तस्य [[आहारः|आहारस्य]] सेवनम् आयुर्वेदोक्तम् । तदवसरे अग्निशान्त्यर्थं, बलवर्धनार्थं तिलः अत्यन्तं हितकरः ।
 
==चित्रशाला==
<gallery>
Line ४६ ⟶ ७८:
File:Sesamum indicum fructus.jpg|तील्
</gallery>
 
==बाह्यसम्पर्कतन्तुः==
*[http://www.efloras.org/florataxon.aspx?flora_id=5&taxon_id=200021445 ''Sesamum indicum''] in ''Flora of Pakistan''
*[http://gernot-katzers-spice-pages.com/engl/Sesa_ind.html Katzer's Spice Pages: Sesame]
*[http://www.archive.org/stream/pharmacographia03dymogoog#page/n42/mode/1up pharmacographica indica page 42]
 
[[वर्गः:धान्यानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/तिलः" इत्यस्माद् प्रतिप्राप्तम्