"भरतः (नाट्यशास्त्रप्रणेता)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६:
 
सङ्गीतेऽपि भरतस्य विवेचनं मूलभूतं वर्तते।तेन ९स्वराणां सप्तकमङ्गीकृतम्।तत्र ७ शुद्धस्वरा: सन्ति तथा द्वौ विकृतस्वरौ (अन्तरगन्धार: काकलीनिषाद: च)स्त:।भरतस्य ग्रन्थ: उत्तरभारतीयसङ्गीते तथा दक्षिणभारतीयसङ्गीतेऽपि आधारभूत:।
 
==बाह्यसम्पर्कतन्तुः==
* {{cite web |title=Natya Shastra (with English Translations) |author=Bharat Muni|author2=tr. by Manomohan Ghosh |url=http://archive.org/details/NatyaShastra |year=1951 |publisher=Asiatic Society of Bengal, Calcutta}}
 
[[वर्गः:संस्कृतलेखकाः]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/भरतः_(नाट्यशास्त्रप्रणेता)" इत्यस्माद् प्रतिप्राप्तम्