"भारतसर्वकारः" इत्यस्य संस्करणे भेदः

(लघु) removed Category:भारतम् using HotCat
No edit summary
पङ्क्तिः ६:
==संसदीया शासनप्रणाली==
भारते तु युनाइटेड्-किङ्ग्डम्-देशस्य वेस्टमिन्स्टर्-प्रणालीं प्रायेणाधृत्य संसदीया शासनप्रणाली विद्यते। एतस्य व्यवस्थापिका संसद् अस्ति। एषा तु द्विसदनात्मिका, तत्र च द्वे सदने- 545-सदस्यात्मिका लोकसभा इति निम्नतरसदनम्, तथा च 250-सदस्यात्मिका राज्यसभा इति उच्चतरसदनम्।
 
== सन्दर्भाः ==
<references/>
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.india.gov.in Official Portal of the Indian Government]
* [http://india.gov.in/govt/whoswho.php Highest Executive, Judiciary and Legislative officers in India]
 
[[वर्गः:भारतस्य सर्वकारः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/भारतसर्वकारः" इत्यस्माद् प्रतिप्राप्तम्