"राष्ट्रियसंस्कृतसंस्थानम्" इत्यस्य संस्करणे भेदः

→‎संरचना: (प्रवर्तमानम्)
पङ्क्तिः १:
'''राष्ट्रियसंस्कृतसंस्थानम्''' (Rashtriya Sanskrit Sansthan) काचित् शिक्षणसंस्था भवति । [[भारतसर्वकारः|भारतसर्वकारेण]] [[देहली|नवदेहल्यां]] [[१९७०]] तमे वर्षे अक्टोबरमासस्य १५ दिनाङ्के संस्थापितं, सोसायटी- पञ्जीकरण-अधिनियमः - १८६०(अधिनियमः xxi,1860) द्वारा निबन्धितञ्च । स्वायत्तसङ्घटनस्यास्य सम्पूर्णव्ययभारः [[भारतसर्वकारः|भारतसर्वकारस्य]] [[मानवसंसाधनविकासमन्त्रालयः|मानवसंसाधनविकासमन्त्रालयेन]] निरूह्यते। संस्थानमिदं [[संस्कृतम्|संस्कृतस्य]] प्रसाराय विकासाय च शीर्षतमनिकायरूपेण कार्यरतम् अस्ति। तथा च संस्कृताध्ययनस्य विकासाय, विभिन्नानां योजनानां कार्यक्रमाणां च निर्माणे क्रियान्वयने च मानवसंसाधनविकासमन्त्रालयस्य साहाय्यं करोति । [[संस्कृतम्|संस्कृतभाषायाः]] रक्षणाय, प्रसारणाय, विकासाय, संस्कृत-आयोगस्य विविधानां संस्तुतीनां प्रभावपूर्णक्रियान्वयनार्थं संस्थानं स्वायत्तनिकायस्य भूमिकां निभालयति।
राष्ट्रियसंस्कृतसंस्थानम् इदं विश्वविद्यालय-अनुदान-आयोगस्य अनुसंशानुसारेण बहुपरिसरीय-मानितविश्वविद्यालयरुपेण मानवसंसाधनविकासमन्त्रालयेन उदघोषितम् । अधिसूचना संख्या- ९-२८/२००० यू. ३, दिनांक ७ मई २००२, विश्वविद्यालय-अनुदान-आयोगेन अपि समुद्घोषितम्- अधिसूचना संख्या एफ.६-३१/२००१(CP-I) दिनांक १३.६.२००२, एफ.९-२८/२०००- पू. ३ दिनांक १.१.२००९, एफ ९-२८/२००० यू.३, दिनांक ३०.०६.२००९
 
==उद्देश्यम्==
सम्प्रति राष्ट्रियसंस्कृतसंस्थानं विश्वस्य बृहत्तमः बहुपरिसरीयः मानितसंस्कृतविश्वविद्यालयः वर्तते । संस्थायाः बहिर्नियमानुसारेण पारम्परिकसंस्कृतविद्यायाः अनुसन्धानस्य च प्रचारं प्रसारं पल्लवनं प्रोत्साहनम् अस्य उद्देश्यम् । तत् प्रतिपालयत् संस्थानम् एतानि कार्याणि सम्पादयति
संस्कृत-विद्यायाः सर्वविधासु अनुसन्धानस्य आरम्भः, अनुदानं, प्रोत्साहनं, संयोजनं, शिक्षक-प्रशिक्षणं पाण्डुलिपि-विज्ञानस्य संरक्षणम् येन पाठमूलकप्रासङिगकविषयेषु आधुनिकशोधकर्मभिः सह सम्बन्धस्थापनं भवेत्, तस्य प्रकाशनमपि सम्भवेत्।
:* देशस्य विविधेषु भागेषु परिसरस्य स्थापनम्, अधिग्रहणं, सञ्चालनम् तथा समानोद्देश्ययुक्तसंस्थानाम् अनेन संस्थानेन सह सम्बन्धस्थापनम्।
:* केन्द्रीयप्रशासनिकसंकायरूपेण स्थापितानाम् अधिगृहीतानां वा सकलसंस्कृतविद्यापीठानां प्रबन्धनम् । तत्र शौक्षणिकगतिविधीनां सप्रभावं संयोजनम्।
:* संस्कृतस्य संवर्धनार्थं [[भारतसर्वकारः|भारतसर्वकारस्य]] केन्द्रीयाभिकरण-(Nodal Agency) रूपेण नीतीनां योजनानाञ्च सम्पूरणम्।
:* समुचितशौक्षणिकशाखानां प्रशिक्षणप्रबन्धनम्।
:* शोधस्य ज्ञानस्य च प्रसाराय विकासाय समुचितं मार्गदर्शनं, व्यवस्थापनं च।
:* समाजस्य कल्याणाय समुचितानां विस्तारितयोजनानाम् , अध्ययनानां, दूरस्थ-क्रियाकलापानां च दायित्व-निर्वहणम्।
:* पालिप्राकृतभाषयोः संरक्षणम्।
: संस्थानस्य उद्देश्यं समेधमानं सर्वमपि कार्यं संस्थानेन निष्पादनीयम्।
 
==संरचना==
राष्ट्रियसंस्कृतसंस्थानस्य सञ्चालनं निम्नलिखितद्वारेण प्रर्वतते।
Line २४ ⟶ ९:
 
भारतशासनमानवसंसाधनविकासमन्त्री पदेन संस्थानस्य कुलाध्यक्षः भवति । कुलपतिः संस्थानस्य प्रमुखः शैक्षणिकप्रशासनिकाधिकारी भवति । २८ आगष्ट्मासस्य [[१९९६]] संस्कृतदिवसे संस्थानेन स्वकीये नवीनभवने कार्यं प्रारब्धम् । साम्प्रतं संस्थानस्य नव[[देहली]]स्थमुख्यालयमतिरिच्य समग्रे [[भारतम्|भारते]] दशपरिसराः वर्तन्ते । भवनमिदं पुस्तकालयः, सङ्गणककेन्द्रं सभागारः, अतिथिप्रकोष्ठः, विक्रयविभाग, भाषानुशीलनकेन्द्रम् इत्यादिभिः प्रसरति । इतः एव [[भारतसर्वकारः|भारतसर्वकारस्य]] मानवसंसाधनमन्त्रालयसाहाय्येन [[संस्कृतम्|संस्कृतस्य]] सर्वविधं क्रियाकलापं सम्पादयति । आचार्यः [[रामकरणशर्मा]] संस्थानस्य संस्थापकः निदेशकः आसीत् । सम्प्रति आचार्यः [[राधावल्लभत्रिपाठी]] संस्थानस्य कुलपतिः विद्यते ।
'''राष्ट्रियसंस्कृतसंस्थानस्य परिसराः'''
 
1. गङ्गानाथझापरिसरः, इलहाबाद, उत्तरप्रदेश
==बाह्यानुबन्धः==
2. श्रीसदाशिवपरिसरः, पुरी, ओडिशा
* [http://www.sanskrit.nic.in/ Rashtriya Sanskrit Sansthan]
3. श्रीरणबीरपरिसरः, कोट-भल्वाल, जम्मू
* [http://www.ugc.ac.in/inside/deemeduniv.html List of Deemed universities, as of 2008] [[University Grants Commission (India)|University Grants Commission]]
4. गुरुवायूरपरिसरः, पुरनाट्टुकरा, त्रिच्चूर, केरलाः
* [http://www.education.nic.in/higheredu/list-deemeduniv.asp List of Deemed universities] [[Department of Higher Education (India)|Department of Education]]
5. जयपुरपरिसरः, त्रिवेणीनगरम् , जयपुर, राजस्थान
 
6. लखनोपरिसरः, गोमतीनगर,लखनउ, उत्तरप्रदेश
[[वर्गः:संस्कृतविश्वविद्यालयाः]]
7. राजीवगान्धीपरिसरः, श्रृङ्गेरी, कर्नाटकम्
[[वर्गः:चित्रं योजनीयम्]]
8. गर्लीपरिसरः, गर्ली, कांगरा, हिमाचलप्रदेश
[[वर्गः:सारमञ्जूषा योजनीया]]
9. भोपालपरिसरः, भागसेवनिया, भोपाल, मध्यप्रदेशः
10.के. जे. सोमय्यासंस्कृतविद्यापीठम् , विद्याविहार, मुम्बै, महाराष्ट्रम्
"https://sa.wikipedia.org/wiki/राष्ट्रियसंस्कृतसंस्थानम्" इत्यस्माद् प्रतिप्राप्तम्