"कदलीफलरसः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Platano de canarias.jpg|thumb|200px|left|कदलीफलानि]]
<!--[[चित्रम्:Kiwi juice drink.jpg|thumb|right|200px|कदलीफलरसः]]-->
 
कदलीफलस्य रसः एव कदलीफलरसः । कदलीफलरसः न तावान् द्रवमयः आहारः । किञ्चित् प्रमाणेन घनरूपः भवति कदलीफलरसः । एतत् [[कदलीफलम्]] आङ्ग्लभाषायां Banana इति उच्यते । अस्य रसः च Banana Juice इति उच्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य कदलीफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि कदलीफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । [[भारतम्|भारते]] तु अयं कदलीफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । अयं कदलीफलरसः द्विविधः भवति । एकविधः तु अन्ये फलरसाः इव भवति । अपरविधः "रसायनम्" इति उच्यते । तस्य निर्माणं किञ्चित् भिन्नरूपेण क्रियते । कदलीफले बहवः प्रभेदाः सन्ति । फलानां वर्णस्य रुचेः च अनुगुणं फलरसस्य अपि वर्णः रुचिः च परिवर्तते ।
"https://sa.wikipedia.org/wiki/कदलीफलरसः" इत्यस्माद् प्रतिप्राप्तम्