"संस्कृतविश्वविद्यालयाः" इत्यस्य संस्करणे भेदः

=='''संस्कृतविश्वविद्यालयाः'''== :सम्प्रति भारते 15... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १:
=='''संस्कृतविश्वविद्यालयाः'''==
:सम्प्रति भारते 15 संस्कृतविश्वविद्यालयाः सन्ति। ते यथा-
#राष्ट्रियसंस्कृतसंस्थानम् जनकपुरी, नवदेहली (देहली)
राष्ट्रियसंस्कृतविद्यापीठम् , तिरुपतिः (आन्ध्रप्रदेशः)
श्रीवेङ्कटेश्वरवैदिकविश्वविद्यालयः#राष्ट्रियसंस्कृतविद्यापीठम् , तिरुपतिः (आन्ध्रप्रदेशः)
#श्रीलालबहदुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठम्, खट्वारियासरै, नवदेहली (दिल्ली)
राष्ट्रियसंस्कृतसंस्थानम् जनकपुरी, नवदेहली (देहली)
#कामेश्वरसिंहदर्भङ्गासंस्कृतविश्वविद्यालयः, दर्भङ्गा (बिहार)
श्रीलालबहदुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठम्, खट्वारियासरै, नवदेहली (दिल्ली)
#कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः , रामटेक , नागपुरजिल्ला (महाराष्ट्रम्)
कामेश्वरसिंहदर्भङ्गासंस्कृतविश्वविद्यालयः, दर्भङ्गा (बिहार)
#श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, पुरी (ओडिशा)
श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयः, कालडी (केरलाः)
#जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयः, जयपुर (राजस्थान)
कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः , रामटेक , नागपुरजिल्ला (महाराष्ट्रम्)
#संपूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी (उत्तरप्रदेश)
श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, पुरी (ओडिशा)
#सोमनाथसंस्कृतविश्वविद्यालयः, सोमनाथ (गुजरात)
जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयः, जयपुर (राजस्थान)
#उत्तराखण्डसंस्कृतविश्वविद्यालयः, हरिद्वार ( )
संपूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी (उत्तरप्रदेश)
#श्रीवेङ्कटेश्वरवैदिकविश्वविद्यालयः, तिरुपतिः (आन्ध्रप्रदेशः)
सोमनाथसंस्कृतविश्वविद्यालयः, सोमनाथ (गुजरात)
#महर्षिपाणिनिसंस्कृत एवं वैदिकविश्वविद्यालयः, उज्जयिनी (मध्यप्रदेश)
उत्तराखण्डसंस्कृतविश्वविद्यालयः, हरिद्वार ( )
#श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयः, कालडी (केरलाः)
महर्षिपाणिनिसंस्कृत एवं वैदिकविश्वविद्यालयः, उज्जयिनी (मध्यप्रदेश)
#चन्दरशेखरसंस्कृतविश्ववद्यालयः, काञ्चीपुरम् (तमिलनाडु)
#कर्नाटकसंस्कृतविश्वविद्यालयः, बेङ्गलूरु (कर्नाटकम् )
#कुमारभास्करवर्मसंस्कृत एवं प्राच्यविश्वविद्यलयः, नलबारि (अस्सोम् )
 
[http://www.sanskrit.nic.in]
"https://sa.wikipedia.org/wiki/संस्कृतविश्वविद्यालयाः" इत्यस्माद् प्रतिप्राप्तम्