"राष्ट्रियसंस्कृतसंस्थानम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ११:
}}
==संरचना==
राष्ट्रियसंस्कृतसंस्थानं नवदेहल्यां विद्यमानं '''संस्कृतविश्वविद्यालयः''' वर्तते। इदं भारतसर्वकारस्य मानवसंसाधनविकासमन्त्रालयस्य वित्तीयानुदानेन प्रचलति। संस्कृतायोगस्य (1956-57) संस्तुतीनामाधारेण संपूर्णभारते संस्कृतशिक्षायाः प्रचाराय तथा सर्वकारस्य नीतीनां कार्यान्वयनाय च 15 अक्टोबर 1970 तमे दिनाङ्के स्वायत्तसंघटनरूपेण स्थापितमभूत् । <br />
राष्ट्रियसंस्कृतसंस्थानस्य सञ्चालनं निम्नलिखितद्वारेण प्रर्वतते।
भारतसर्वकारस्य मानवसंसाधनविकासमन्त्रालयः 2002 वर्षे मेमासस्य 7 दिनाङ्के बहुपरिसरीयः मानितविश्वविद्यालयः इति घोषणामकरोत्।<br />
 
राष्ट्रियसंस्कृतसंस्थानस्य सञ्चालनं निम्नलिखितद्वारेणनिम्नलिखिताभिः प्रर्वतते।समितिभिः क्रियते।
:* अध्यक्षः
:* प्रबन्धनपरिषद्
Line १९ ⟶ २२:
:* परामर्शदातृसमितिः
 
भारतशासनमानवसंसाधनविकासमन्त्री पदेन संस्थानस्य कुलाध्यक्षः भवति । कुलपतिः संस्थानस्य प्रमुखः शैक्षणिकप्रशासनिकाधिकारी भवति । २८ आगष्ट्मासस्य [[१९९६]] संस्कृतदिवसे संस्थानेन स्वकीये नवीनभवने कार्यं प्रारब्धम् । साम्प्रतं संस्थानस्य नव[[देहली]]स्थमुख्यालयमतिरिच्य समग्रे [[भारतम्|भारते]] दशपरिसराः वर्तन्ते । भवनमिदं पुस्तकालयः, सङ्गणककेन्द्रं सभागारः, अतिथिप्रकोष्ठः, विक्रयविभाग, भाषानुशीलनकेन्द्रम् इत्यादिभिः प्रसरति । इतः एव [[भारतसर्वकारः|भारतसर्वकारस्य]] मानवसंसाधनमन्त्रालयसाहाय्येन [[संस्कृतम्|संस्कृतस्य]] सर्वविधं क्रियाकलापं सम्पादयति । आचार्यः [[रामकरणशर्मा]] संस्थानस्य संस्थापकः निदेशकः आसीत् ।
 
== कुलपतयः ==
# आचार्य. वेम्पटिकुटुम्बशास्त्री (2002-08)
"https://sa.wikipedia.org/wiki/राष्ट्रियसंस्कृतसंस्थानम्" इत्यस्माद् प्रतिप्राप्तम्