"चाणक्यः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १८:
|place of burial =
|}}
'''चाणक्यः'''(Chanakya) (क्रि.पू ३७०-२८३) मौर्यवंशप्रथमराज्ञः [[चन्द्रगुप्तमौर्यः|चंद्रगुप्तस्य]] मन्त्रीसहायक: च आसीत् । सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः आसीत् । सोसः प्राचीनभारतस्य प्रसिद्धतम: कूटनीतिज्ञोऽभवत् । तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च । चाणक्य: अर्थशास्त्रम् इति पुस्तकस्य लेखको आसीत् । राजनीत्यां तस्य नीतिः चाणक्यनीति: इति नाम्ना प्रसिद्धा अस्ति ।
 
== जीवनचरितम् ==
"https://sa.wikipedia.org/wiki/चाणक्यः" इत्यस्माद् प्रतिप्राप्तम्