"दशरथः" इत्यस्य संस्करणे भेदः

निर्वाचितलेखेषु नान्तर्भवति
पङ्क्तिः १:
{{निर्वाचित लेख}}
<br>
<br>
'''दशरथः''' सूर्यवंशस्य चक्रवर्ती सन् [[रामायणम्|रामायणे]] प्रमुखं स्थानं भजते । [[अयोध्या]]धिपः अयम् [[अजः|अज]]महाराजस्य पुत्रः। दशसु दिक्षु रथं चालयति स्म इति हेतोः तस्य दशरथः इति नाम । तस्य कोसलदेशस्य भानुमतः पुत्री [[कौसल्या]] , केकयदेशस्य अश्वपतिमहाराजस्य पुत्री [[कैकेयी]] ,[[मगधददेशः|मगधदेशस्य]] [[शूरसेनः|शूरसेनस्य]] पुत्री [[सुमित्रा]] इति च तिस्रः पत्न्यः आसन् । तासु कौसल्यायाः श्रीरामचन्द्रः ,कैकेय्याः [[भरतः]] , सुमित्रायाः लक्ष्मणशत्रुघ्नौ इत्येवं चत्वारः पुत्राः । अपि च दशरथस्य [[शान्ता]] नामिका पुत्री आसीत् । तां दत्तकरूपेण अङ्गाधिपाय [[रोमपादः|रोमपादाय]] दत्तवान् आसीत्। दशरथस्य आस्थाने '''धृष्टिः''' ,'''जयन्तः''' ,'''विजयः''' ,'''सुराष्ट्रः''' ,'''राष्ट्रवर्धनः''' ,'''अशोकः''' ,'''मन्त्रपालः''' तथा '''[[सुमन्तः]]''' इति अष्टप्रधानाः आसन् । तेषु सुमन्त्रः मन्त्री तथा सारथिश्च आसीत् । अस्य [[वसिष्ठः]] , [[वामदेवः]] , [[जाबाली]] , [[कश्यपः]] , [[गौतमः]] , [[मार्कण्डेयः]] तथा [[कात्यायनः]] इति सप्त पुरोहिताः आसन् ।
==कैकेय्याः कृते दशरथेन दत्तं वरद्वयम्==
"https://sa.wikipedia.org/wiki/दशरथः" इत्यस्माद् प्रतिप्राप्तम्