"मनुष्यः" इत्यस्य संस्करणे भेदः

(लघु) The file Image:Human_skeleton_front_en.svg has been replaced by Image:Human_skeleton_front.svg by administrator commons:User:Beria: ''File renamed: rightfull owner''. ''Translate me!''
निर्वाचितलेखेषु नान्तर्भवति
पङ्क्तिः १:
{{wikify|date=अष्टोबर् २०११}}
 
{{निर्वाचित लेख}}
<br />
<br />
मनुष्यजातेः वैज्ञानिकनाम ''Homo sapiens'' अस्ति यस्य अर्थः प्रबुद्ध'''मनुष्यः''' इति। ते द्विपदाः सन्ति। तेषां मिश्रितावासा: वर्तन्ते। अतः एव ते भाषयितुं प्रमाणयितुं च शक्नुवन्ति। ते भावपूर्णाः च भवन्ति। ते यन्त्राणि अपि उपयुज्य कार्यं कुर्वन्ति। अधुना सप्ताद्बुतजनाः भूमौ वसन्ति। मनुष्याः जन्तुषु धीरतमाः वर्तन्ते। ते स्वशिशून् संरक्षन्त: समूहरूपेण वसन्ति।
ते कूतूहलिनः वर्तन्ते। जगतः रहस्यान् अधिगन्तुम् यतन्ते। ते नीतिं धर्मं च अनुगच्छन्ति। ते अग्निम् ज्वालयन्ति ।भोजनं पचन्ति वस्त्राणि च धरन्ति। तेभ्यः सुन्दराणि वस्तूनि रोचन्ते। ते गायन्ति, नृत्यन्ति चित्राणि च लिखन्ति।
"https://sa.wikipedia.org/wiki/मनुष्यः" इत्यस्माद् प्रतिप्राप्तम्