"वाल्मीकिः" इत्यस्य संस्करणे भेदः

निर्वाचितलेखेषु नान्तर्भवति
पङ्क्तिः १:
{{निर्वाचित लेख}}
<br>
<br>
वाल्मीकिमहर्षिः (Valmiki Maharshi) '''[[रामायणम्|श्रीमद्रामायण]]'''स्य कर्ता । अयम् '''आदिकवि'''रित्युच्यते ।अस्य पिता '''प्रचेताः'''। '''रत्नाकरः''' इति वाल्मीकेः मूलं नाम । प्रचेतसः पुत्रः इति कारणेन '''प्राचेतसः''' इति अस्य अपरं नाम । जन्मना अयं व्याधः आसीत् ।
"https://sa.wikipedia.org/wiki/वाल्मीकिः" इत्यस्माद् प्रतिप्राप्तम्