"वेदः" इत्यस्य संस्करणे भेदः

No edit summary
निर्वाचितलेखेषु नान्तर्भवति
पङ्क्तिः १:
{{निर्वाचित लेख}}[[File:Student learning Veda 6.jpg|thumb|'''वेदाध्यायी वटुः''']]
<br>
<br>
चत्वारः वेदाः भवन्ति । [[ऋग्वेदः]], [[यजुर्वेदः]], [[सामवेदः]], [[अथर्ववेदः|अथर्ववेदश्चेति]] । एकैकस्यापि [[संहिता]], [[ब्राह्मणम्]], [[आरण्यकम्]], [[उपनिषत्]] इत्येवं विभागाः सन्ति । वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति । तानि च सूक्तानि प्रतिभावतां [[ऋषिः|ऋषीणां]] योगदानानि भवन्ति । एकैकस्यापि सूक्तस्य [[ऋषिः]], [[छन्दः]], [[देवता]] इति त्रितयमस्ति ।
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्