"होरा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[ज्योतिषशास्त्रम्।ज्योतिषशास्त्रस्य]]ज्योतिषशास्त्रस्य त्रिषु स्कन्धेषु अन्यतमा वर्तते इयं होरा । अत्र जन्तूनां जन्मकाले प्रश्नकाले वा विद्यमानां ग्रहस्थितिम् आश्रित्य तैः जीवने अनुभविष्यमाणानि शुभाशुभफलानि कथं ज्ञातव्यानीति विव्रियते । तानि च शुभाशुभफलानि तत्तज्जन्तोः पूर्वजन्मकृतकर्मभिरुत्पन्नानि । यथा अन्धकारे निवेशितः कश्चन दीपः तत्रत्यानि वस्तूनि समभिव्यञ्जयति तथैवैतत् शास्त्रम् अज्ञातानि अस्मत्कर्मफलानि अभिज्ञापयति । अहोरात्रमिति शब्दस्य आद्यन्त्ययोः वर्णयोः लोपेन निष्पद्यतेऽसौ होराशब्दः । तथा चोक्तमाचार्येण वराहमिहिरेण -<br />
''''''होरेत्यहोरात्रविकल्पमेके वाञ्छन्ति पूर्वापरवर्णलोपात् ।'''<br />
'''कर्मार्जितं पूर्वभवे सदादि यत्तस्य पक्तिं समभिव्यनक्ति ॥'''''' इति ।
 
"https://sa.wikipedia.org/wiki/होरा" इत्यस्माद् प्रतिप्राप्तम्