"जनतादलम्(संयुक्तम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १५:
| website = [http://www.janatadalunited.org/ Janatadalunited.org]
}}
'''जनतादलम्(संयुक्त)'''(JD(U) भारतीयराजनैतिकपक्षाणां समुहेसमूहे अन्यतमपक्षः। जनतादलस्य उपस्थितिः मुख्यतः [[बिहारराज्यम्|बिहार]]-[[झारखण्डराज्यम्|झारखण्डराज्येझारखण्डराज्ययोः]] वर्ततः।वर्तते। लोकसभायां जनतादलस्य २० सदस्याः सन्ति। जनतादलस्य मार्गदर्शकः अस्ति समाजसेवकः जर्जजार्ज फर्नान्दिस्। अस्य पक्षस्य स्थापना (३० अक्टोवर्अक्टोबर् ,२००३ वर्षे) शरद्-यादवमहोदयेन कृतासीत्। अधुनाऽपि पक्षस्य अध्यक्षरूपेण सः विराजमानः अस्ति। तथा [[बिहारराज्यम्|बिहारराज्यस्य]]मुख्यमन्त्रीनीतिशकुमारःमुख्यमन्त्री नीतिशकुमारः प्रमुख-ज.द.(यु)कार्यकर्ता।<br>
[[चित्रम्:Nitish Kumar.jpg|Thumb|200px|left|नीतिश-कुमारः]]
== विवरणम् ==
ज.द.(यु) पक्षस्य उत्पत्तिविकाशस्यउत्पत्तिविकासस्य च रूपरेखा वस्तुतः १९९९ लोकसभानिर्वाचनतः आरभ्यते। जनतादल-लोकशक्ति-समतापक्षाणां संयुक्तरूपस्य ज.द.(यु)पक्षस्य ३०अक्टोवर्,स्थापना २००३ तमेतमस्य वर्षेवर्षस्य स्थापनाअक्टोबर्मासस्य ३०त्तमे दिनाङ्के अभूत्। जनतादलस्य शरचिह्नम् एवं समतादलस्य हरितवर्णं मिलयित्वाच मेलयित्वा ज.द.(यु) पक्षस्य पताकायाः संरचना अभूत् । एवं शक्तेः एककेन्द्रीकरणं राष्ट्रियजनतादलस्य विपक्षे अभूत् । अपरपक्षे राष्ट्रियजनतादलमपि समतापक्षस्य विरोधीविरोधिनं रघुनाथझामहोदयान्रघुनाथझामहोदयं स्वपक्षेस्वपक्षं आनीतप्रति स्म।आनयत्।<br>
*ज.द.(यु)पक्षः [[भारतीयजनतापक्षः|भ.ज.पा.पक्षस्य]] सङ्गी भूत्वा नवेम्बर्, २००५ तमे वर्षे [[बिहारराज्यम्|बिहारराज्यस्य]] सिंहासनम् आरूढासीत्। राष्ट्रियजनतादलस्य दीर्घकालिक-सर्वकारस्य अधपतनम् अभूत्।<br>
*२०१३ जुन् मासस्य षोडशदिनाङ्के ज.द.(यु)पक्षः राष्ट्रियगणतान्त्रिकमैत्रीकुटात्(एन्, डि, ए) बहिरागतः। [[गुजरातराज्यम्|गुजरातराज्यस्य]] मुख्यमन्त्री-[[नरेन्द्र मोदी]]महोदयस्य साकं विरोधत्वात् १७ वर्षपुरातनमैत्रीकुटस्य समापनम् अभवत्। अयं विषयः पक्षस्य अध्यक्षशरदयादवमहोदयेन सांवादिकसम्मेलने समुत्घोषितासीत्। [[भारतीयजनतापक्षः|भारतीयजनतापक्षस्य]] निर्वाचनप्रचारसमितेः अध्यक्षरूपेण [[नरेन्द्र मोदी]]महोदयस्य नामघोषनायाः सप्ताहऽनन्तरमेव ज.द.(यु) सदस्यतात्यागं अकरोत्।
"https://sa.wikipedia.org/wiki/जनतादलम्(संयुक्तम्)" इत्यस्माद् प्रतिप्राप्तम्